SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ muman पड्भेदोवधिः च' क्वचिन् कालान्तरे उदितं पुनन पश्यति पुनश्चोदेति, ततक्षयोपशमवचिच्यात् पुनः पुनर्नाशोत्पादस्वभावम् , ऊभिवत् , यथा श्रीतवार्थहरि० महति सरसि स्वच्छवारिभारिणि पूर्वे प्रबलानिलवेगनिक्षिप्यमाणजलपटले अदभ्रोर्मयः समुपजाताः समासादितरोधसः शनैः शनेः | Wशम भजते, पुनश्चाभिघातविशेषात् प्रादर्भवन्ति, अतो यथा उर्मयोऽनवस्थिता एवमवधिज्ञानमपि, 'अवस्थित मिति अवतिष्ठते म अवस्थितं,यया मात्रयोत्पन्नं तां मात्रां न जहातीतियावत् ,एतदाह-'यावति क्षेत्रे'इत्यादि,यावति-यत्परिमाणे क्षेत्रे अङ्गुला*संख्येयभागादावुत्पन्नमासर्वलोकात् 'तत'इति तस्मात् क्षेत्रात् न प्रतिपतति-न नश्यति, सर्वकालमास्ते,कुतोऽवधिर्यावदास्त इति ?, "उच्यते-'आकेवलप्राप्तेः' आइ-मर्यादायां केवलं ज्ञानं तस्य प्राप्तिः-लाभः आकेवलप्राप्तिः (ता) यावत्, एतदाह-'यावति क्षत्र | इत्यादि, केवलज्ञानं न प्रामोति, प्राप्ते तु केवले छानस्थिकं ज्ञानं व्यावर्त्तते, अथवा आमरणात् , तदाह-'आ भयक्षयात्' भवो | मनुष्यादिजन्म यावत्तत्र जीवति तावद्भवति ततः परं नश्यति, अथवा जात्यन्तरमपि गच्छन्तं जीवं न मुंचति, तदवधिज्ञानं तेना|न्वित एव गच्छति, लिङ्गवजात्यन्तरावस्थायिता भवतीत्येतदाह-जाते रन्या जातिः जात्यन्तरं तत्रावतिष्ठते, तन्छीलं च, कथमिव | तदादाय गच्छति?, आह -'लिंगवत् पुरुषवेदादिलिङ्ग त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् ,यथा इह जन्मन्युपादाय पुरुपवेद | जन्तुर्जात्यन्तरमाधावत्येवमवधिमपि,प्रस्तुतवस्तुपरिसमाप्ति सूचयति 'उक्तमवधिज्ञानमित्यनेन,उक्तं लक्षणतो विधानतश्चावधि ज्ञान,न पुनर्वाच्यमिति ।। तदनन्तरानुमारि मनःपर्यायज्ञानं वक्ष्यामः-॥८२॥ ऋजुबिपुलमती मनःपर्यायः ॥२४॥ सूत्रं ॥ ऋजुविपुलमती विषयभेदात् ज्ञानभेदौ मनःपर्यायज्ञानमभिधीयत इति सूत्रपिण्डार्थः,अवयवार्थमाह भाष्यकार इति 'मनःपर्या ॥८२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy