________________
सम्यक्त्वातीगराः
रिति, मतिर्मिथ्यात्वपुद्गलानुविद्धा विप्लवते-भ्रमति नावतिष्ठते च, ते मिथ्यादर्शनभेदा विशेषमाश्रित्य सम्यक्त्वातिचाराः अभिश्रीतत्त्वार्थ
धीयन्ते, आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यमिहितं, विद्वांसः-साधवस्तेषां जुगुप्सा-निन्दा अस्नानात् प्रस्वेददुर्गधितां हरि० | ७ अध्यापन
| निन्दति, को दोषः स्याद्यदि प्रासुकेन वारिणा प्रक्षालनं कुर्वीरनिति,अन्यदृष्टिरित्यादि (१५९-७) अन्यशब्दः प्रतियोग्यपेक्षः, | अन्या चासौ दृष्टिरन्यदर्शनमयथापदार्थप्रणयनात् , तथाह-अर्हच्छासनव्यतिरिक्ता दृष्टिरन्यदृष्टिरसर्वज्ञप्रणीतवचनादिमि| रिति, सा च द्विविधा-द्विप्रकारा, तत्राभिमुखं गृहीताऽभिगृहीता दृष्टिरिदमेव तच्चमिति बुद्धवचनं सांख्यकणादादिवचनं वा, |
अनभिगृहीता चेति, चः समुच्चये, नैकाभिमुख्येन गृहीता सर्वप्रवचनेष्वेव साधुदृष्टिः, सर्वमेव युक्त्युपपन्नमयुक्तिकं वा समतया मन्यते मौढ्यात् तत्र, तयुक्तानामित्यादिना (१५१-९) अमिगृहीतमिथ्यादृष्टेरियत्नां निरूपयति, तयाभिगृहीतमिथ्यादृष्टया युक्तास्तयुक्ता मिथ्यादर्शनमाजो, मिथ्यादर्शनं घनेकाकारमुपजायते मोहवैचित्र्याद् नयानामानंत्याद् अतः स्थूलतरकतिपयभेदोपदर्शनं | क्रियते, तेषां तद्युक्तानां क्रियावादिनामिति क्रिया कर्तुरधीना न क; विना क्रियायाः सम्भवः, तामात्मसमवायिनी क्रियां वदन्ति | ये तच्छीलाश्च ते क्रियावादिनः आत्मास्तित्वादिप्रतिपत्तिलक्षणाश्च,ते चाशीत्यधिकशतसंख्याः, समभिगम्याश्चामुनोपायेन-जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो |
| नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पंच न्यसनीयाः, ततो विकल्पानुत्पादयति-अस्ति जीवः स्वतो ॥३४२॥ | नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्वायं-विद्यते खल्वयमात्मा चेतनरूपेण नित्यश्च कालवादिनः१,उक्तेनैवामिलापेन द्वितीयो
|विकल्प ईश्वरकारिणनः २, तृतीयविकल्प आत्मवादिनः पुरुषमेवेदमित्यादि ३, नियतवादिनश्चतुर्थो विकल्पः ४, पंचमविकल्पः
Latestimam
॥३४२॥
www.jainelibrary.org
Jan Education roernational
For Personal & Private Use Only