________________
| स्वभाववादिन५, एवं स्वत इत्यनेन लब्धाः पंच विकल्पाः, परत इत्यनेनापि पंचैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश श्रीतचार्थ-IN
विकल्पाः १०, एवमनित्यत्वेनापि दशैव १०, एकत्र विंशतिः जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टास्वेव प्रतिपदं विंशतिर्विक-11सम्यक्त्वाहरि० ल्पानां, अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति । अक्रियावादिनां स्वरूपकथनं नामत एव क्रियते, तद्युक्ता
तीचाराः ७ अध्या०
नामित्यनुवर्तते, आत्मनास्तित्वादिप्रतिपत्तिलक्षणा भवन्त्यक्रियावादिनः, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, "भूतिर्येषां क्रिया सैव, कारणं सैव चोच्यत" इति, एषां चतुरशीतिर्मेदाः, तेषां पुण्यापुण्यवर्जितपदार्थसप्तकन्यासः, तथैव जीवस्याधः स्वपरविकल्पमेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ तु न स्तः, कालादीनां तु पंचानां षष्ठी यदृच्चा न्यस्यते, पश्चाद्विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिमिरपि यदृच्छावसानैः, सर्वे षड् विकल्पाः,तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि पट्सु प्रतिपदं द्वादशैव विकल्पाः,एकत्र द्वादश | सप्तगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । अज्ञानिकानामिति, कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा, अज्ञानका इति पाठः, असंचिन्त्यकृतबन्धवैफल्यादिलक्षणाः, सप्तपष्टिभेदाः, तत्र जीवादीन् नव पदार्थान् | पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदसदादय उपन्यसनीयाः, सच्च१ मसच्च२ सदसचं३ अवाच्यं४ सदवा
च्यत्वं५ असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त विकल्पाः, त एते नव सप्तकाविषष्टिः, उत्पत्तेस्तु चत्वार ॥३४३॥ एवाचा विकल्पाः, तद्यथा-सत्त्वमसवं सदसवमवाच्यत्वं चेति, ते त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टिर्भवति, को जानाति जीवः सन्नित्येको
| ॥३४३॥ | विकल्पः,एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति वा को जानात्येतत् ?, न कश्चिदपीत्यभिप्रायः,
Jan Education baratonal
For Personal
Private Use Only