SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ | स्वभाववादिन५, एवं स्वत इत्यनेन लब्धाः पंच विकल्पाः, परत इत्यनेनापि पंचैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश श्रीतचार्थ-IN विकल्पाः १०, एवमनित्यत्वेनापि दशैव १०, एकत्र विंशतिः जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टास्वेव प्रतिपदं विंशतिर्विक-11सम्यक्त्वाहरि० ल्पानां, अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति । अक्रियावादिनां स्वरूपकथनं नामत एव क्रियते, तद्युक्ता तीचाराः ७ अध्या० नामित्यनुवर्तते, आत्मनास्तित्वादिप्रतिपत्तिलक्षणा भवन्त्यक्रियावादिनः, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, "भूतिर्येषां क्रिया सैव, कारणं सैव चोच्यत" इति, एषां चतुरशीतिर्मेदाः, तेषां पुण्यापुण्यवर्जितपदार्थसप्तकन्यासः, तथैव जीवस्याधः स्वपरविकल्पमेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ तु न स्तः, कालादीनां तु पंचानां षष्ठी यदृच्चा न्यस्यते, पश्चाद्विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिमिरपि यदृच्छावसानैः, सर्वे षड् विकल्पाः,तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि पट्सु प्रतिपदं द्वादशैव विकल्पाः,एकत्र द्वादश | सप्तगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । अज्ञानिकानामिति, कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा, अज्ञानका इति पाठः, असंचिन्त्यकृतबन्धवैफल्यादिलक्षणाः, सप्तपष्टिभेदाः, तत्र जीवादीन् नव पदार्थान् | पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदसदादय उपन्यसनीयाः, सच्च१ मसच्च२ सदसचं३ अवाच्यं४ सदवा च्यत्वं५ असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त विकल्पाः, त एते नव सप्तकाविषष्टिः, उत्पत्तेस्तु चत्वार ॥३४३॥ एवाचा विकल्पाः, तद्यथा-सत्त्वमसवं सदसवमवाच्यत्वं चेति, ते त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टिर्भवति, को जानाति जीवः सन्नित्येको | ॥३४३॥ | विकल्पः,एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति वा को जानात्येतत् ?, न कश्चिदपीत्यभिप्रायः, Jan Education baratonal For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy