________________
केवले नान्यानि
न, तदभावात् तत्पूर्वकं-मतिज्ञानपूर्वकं श्रुतज्ञानम्-उक्तलक्षणं न, अवधिज्ञानमनःपर्यायज्ञाने च यथोक्तस्वरूपेरूपिद्रव्यविश्रीतवार्थ-IR षयनियमगोचरे, अत एते अपि न, सकलवस्तुविषयत्वात् केवलस्य, यस्मादेवं तस्मान्नैनानि सर्वाण्येव केवलिनः सतः प्रवृहरि०
नक्षायिकालोकस्य सन्तीति, उपपत्त्यन्तरमुपन्यस्यन्नाह-किंचान्यदि'त्यादि, इदं वा यदत्र खूणं मतिज्ञानादिषु चतुर्ष मनःपर्या| यज्ञानान्तेषु पर्यायेण क्रमेणोपयोगः-स्वविषयग्रहणव्यापारो भवति,न युगपद्-एकस्मिन्नेव काले, मत्यादीनामन्यतमेनोपयुक्तस्य
श्रुताद्यन्यतमोपयोगाभावात् , अन्योपयोगासंकीर्ण उपयोगो भवतीत्यर्थः, 'संभिन्ने'त्यादि, मंभिन्ने सर्वपर्यायग्राहके ज्ञान|दर्शने-विशेषसामान्यविषये यस्य स तथा तस्य पुनर्भगवतः समग्रैश्चर्यादियुक्तस्य 'केवलिनः' परमज्ञानिनः, किमित्याह| 'युगपद्' अक्रमेण, किमित्याह 'सर्वभावग्राह के पंचास्तिकायग्राहके,एतदेव विशेष्यते-'निरपेक्षेनेयं मुक्ताऽन्यापेक्षारहिते, | कस्मिन्नित्याह-'केवलज्ञाने केवलदर्शने च' इतरेतरानुविद्धविशेपसामान्यग्राहिणि क्षायिकबोध इत्यर्थः, 'अनुसमय | उपयोगो भवतीति अनुगतः-अव्यवहितः समयः-अत्यन्तोऽविभागः कालो यत्र कालमन्ताने सोऽनुसमयस्तं, प्रतिसमयमित्यर्थः, उपयोगः-स्वविषयग्रहणव्यापारो भवति, ततः सदा केवलोपयोगढयभावात् अन्योपयोगासंकीणापयोगरूपलक्षणमत्यादिज्ञानाभाव इत्यभिप्रायः। 'किं चान्यदि' त्युपपत्यन्तरमालम्बते-'क्षयोपशमे'त्यादि, क्षयोपशमादुद्भूतानि चत्वारि ज्ञानानि पूर्वाणि-मतिश्रुतावधिमनःपर्यायलक्षणानि, क्षयादेव स्वावरणस्य केवलं भवति, क्षये च क्षयोपशमाभाव इत्यभिप्रायो, निगमयनाह-'तस्मादित्यादि, तस्मात् क्षयोपशमाभावात् न केवलिनो भगवतः शेषाणि केवलात् ज्ञानानि मन्यादीनि मन्ती-| | ति ।। एवं मत्यादिज्ञानपञ्चक प्रमाणं प्रदर्य आद्यत्रयं माभासं तदुपदर्शयन्नाह
mem
Jan Education n
ational
For Personal Private Use Only