________________
मतिश्रुताविभा(बधयो मु.) विपर्ययश्चेति ॥३२॥ सूत्र ।। श्रीतवार्थ
|| विपर्यय____ अत्रावधौ वक्तव्ये अविभङ्गग्रहणमवधेविभइन्गो विपर्यय इति ज्ञापनार्थ,एते त्रयो ज्ञानभेदाः अब्रानं ज्ञानं चेति सूत्रसमुदायार्थः, हरि०
एनमेव प्रकटयबाह भाष्यकारः 'मतिज्ञान'मित्यादि (पृ. ३०-४) ज्ञानविपर्ययोऽयथार्थोऽवबोधः अज्ञानमिति, अत्राह चोदकः |-'देव'मिस्पादि, तदेव ज्ञानं मन्यादि पदेवाज्ञान विपर्यय इति,नन्धित्यसूयायां, छायातपयत् शीतोष्णवति निदर्शनं, तवत्य
ताविरुद्ध'मिति तत् ज्ञानादनानं अज्ञानाच ज्ञानं परस्परपरिहारेणावस्थानादत्यन्तविरुद्धं, यथा छायादेरातपादि, एकस्य विरुद्धधर्मद्वयसमारोपायोगादिति,अत्रोच्यते परिहारः-'मिथ्यादर्शने त्यादि,मिथ्यादर्शनेन तत्वार्थाश्रद्धानरूपेण परिग्रहात-अध्यामात् कारणात् , किमित्याह-'विपरीतग्राहकत्वम्' अयथावस्तुपरिच्छेदित्वमेतेषां-मत्यादीनां, तस्माद्विपरीतग्राहकत्वात् अज्ञानानि भवन्ति, मिथ्यात्वलक्षणोदयिकभावयोगादित्यर्थः, तगथे'त्युदाहरणोपन्यासार्थः, मतिज्ञानमिति ज्ञानं मिथ्यात्वादयादि
परीतग्राहकं मत्यज्ञानं भवति, एवं श्रुतानानं,एवं विभङ्गज्ञानमिति, विभङ्गावयवं व्याचष्टे-अवधेर्विपरीतो-मिथ्यात्वोदयाद्विपकरीतग्राहकः अतीन्द्रियार्थविषयो बोधः विभङ्ग इत्युच्यते शास्त्र इति, ततश्च (न)यदेव ज्ञानं तदेवाज्ञानम् , अपि तु निमित्तभेदात्
ज्ञानाज्ञानव्यवस्थेति भावार्थः। 'अत्राहेत्यादि,अत्र ज्ञानेतरविभाग उक्ते चोदक आह-'उक्तं भवता प्रतिपादितं त्वया, किमित्याह-'सम्यगि'त्यादि, सम्यग्दर्शनेन--तत्त्वार्थश्रद्धानरूपेण परिगृहीतम्-अधिष्ठितं मत्यादित्रयं ज्ञानं भवत्यविपरीतार्थग्राहि, अन्यथा मिथ्यादर्शनपरिगृहीतमज्ञानमेवेत्ययथार्थग्राहीति यात्रता मिथ्यादृष्टयोऽपि च लौकिकास्तंत्रान्तरीयाश्च एते च द्विविधा इत्याह-'भव्याश्चाभव्याश्च' सिद्धिभवनयोग्या भव्याः अयोग्यास्त्वभव्याः, एते च 'इन्द्रियनिमित्तान्' उपलब्धौ स्पर्शना
२२॥
www.jainelibrary.org
For Personal & Private Use Only
Join Education International