________________
श्रीतधार्थ
अज्ञानता
हरि०
दीन्द्रियापेक्षान 'अविपरीतान' यथावस्थितान ‘स्पर्शादीनान ' स्पर्शरसगन्धवर्णशब्दान् उपलभंते स्वतः उपदिशन्ति चान्येभ्यः, कथमित्याह-'म्पर्श' शीतादिकं 'स्पर्श'इत्येवमुपलभंते उपदिशन्ति च, तथा रसं-तिक्तादिकं रस इत्येवं, एवं शेषान्-गन्धरूपशब्दानवपरीत्येन, ततः कथमेतदिति, न बाधकं प्रत्ययमन्तरेण मिथ्याराष्टज्ञानानामयथार्थवाहितेत्यर्थः, अनोच्यते गुरुवर्गण, तेषांही'त्यादि नेपां-मिथ्यादृष्टीनां यस्माद्विपरीतमेतद्-अधिकृतज्ञानं मिथ्यात्वग्रहावेशाद्भवत्यतोऽज्ञानमेवेति, तथा चाह मूत्रकारः
मदमतोरविशेषाद् यदृच्छोपलब्धेमन्मत्तवत् ।।३३।। सूत्रं ॥ । मचामत्र मदमती, मद्विद्यमानं असदविद्यमानमुभयोः सदसतोरविशेषाद् अभेदात् , अबोधमधिकृत्य, अथवा (अयथा) बोधादित्यर्थः, यत्रापि यथाबोधाध्यवसायस्तत्रापि यदृच्छोपलब्धेः अनालोचितोपलब्धेः उन्मत्तवद् उन्मत्तस्येवाज्ञानमेवेति सूत्रार्थः, अवयवार्थ वाह भाष्यकार:--'यथोन्मत्तेत्यादिना,यथोन्मत्तो वायुपिशाचादिगृहीतः 'कर्मोदयाद्' ज्ञानावरणीयादिकर्मविपाकात | उपहतेन्द्रियमतिः स्मरन , किमित्याह-'विपरीतग्राही भवति' अन्यथावस्थितवरतुपरिच्छेदीत्यर्थः, अत एव 'सोऽश्व'मित्यादि, म उन्मत्तः अश्वं मन्तं गौरित्यध्यवस्यति गौरयमित्येवं गृह्णाति, तथामिधानात् , गां च संतमश्वोऽयमित्यध्यवस्यति, एवं लोष्ठं मृदात्मकं सुवर्णमिति, सुवर्ण लोष्टमिति, कदाचिल्लोष्टं च लोष्टमित्यध्यवस्यति, एवं सुवर्ण च सुवर्णमिति, तस्योन्म| तस्य एवमुक्तनीन्या विशेषेण अयथावद्धोधेन लोटसुवर्णे द्वे अपि संमूढचेतनत्वात्तत्त्वतस्तुल्ये, गवाश्वोपलक्षणमेतत् ,एतावपि तुल्यौ, | चेतनाचेतनेषु सर्वत्र संग्रह इति ज्ञापनार्थ उदाहम्णयहुन्वंततश्च 'लोष्टमित्यादि, लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः-गृहतः,
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org