SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थइरि० नया: तदाः किमित्याह-नियतं निश्चितं अज्ञानमेव,कुत्सितं ज्ञानमेव,न ज्ञानं भवति,एवं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह 'तदि'त्या|दिना, यद्वा प्रागुक्तमजानं तद्वन्मिध्यादर्शनोपहतेन्द्रियमतेः प्रमातुः मतिश्रुतावधयोऽपि प्रागुक्तस्वरूपाः अज्ञानान्येव भवन्ति, | मिध्यादर्शनग्रहणेन संमूदचेतनत्वात् ,अत एव मनुष्य एव देवः तदव्यतिरिक्तो वेति सांख्यादीनां प्रतिपत्तिः मदमदविशेषणेति || भावनीयमलं प्रसङ्गेनेति,निगमनमाह-'उक्तं ज्ञानं'मत्यादि प्रागुपन्यस्तं,इदानीं चारित्रावसर इत्यत आह-'चारित्रं नवमेऽध्याये वक्ष्यामः' आश्रवनिरोधः संवरः (९.१) स गुप्तिसमितिधर्मानुमेशापरीषहजयचारित्र' (९.२) रित्यादिना ग्रथेन, ततः | | शास्त्रार्थपरिज्ञानगम्यत्वादस्येति सूत्रान्तरसम्बन्धाभिधित्सयाऽऽह-प्रमाणे चोक्ते, प्रमाणनयैरधिगम इति मूत्रानुवृत्ती प्रमाणे च | परोक्षप्रत्यक्षे उक्त, अधुना नयान वक्ष्यामः, 'तयथे'त्येतदुपन्यासार्थः। नैगमसंग्रहव्यवहारजुसत्रशब्दा नयाः ॥३४॥ सूत्रं ।। | नैगमश्च संग्रहश्चत्यादि कृतद्वन्द्वसमासानां पंचानामपि प्रथमाबहुवचनान्तं, नया इति चानेकधर्मात्मकस्य वस्तुन एकधर्मामाध्यवमायादिलक्षणा इति सूत्रसमुदायार्थः । अवयवार्थमाह 'गम'इत्यादिना(पृ. ३२-७) निगम्यन्ते-परिच्छिद्यंत इति निगमाःपदार्थाः लौकिकास्तेषु भवो नैगमः, सदभेदेन सर्व गृहातीति सङ्ग्रहः, मत्सहीतानां विधिपूर्वकं व्यवहरणं व्यवहारः, ऋजु-मममकुटिलं सूत्रयतीति ऋजूसूत्रः, यथार्थशब्दनाच्छन्द इत्येवमर्थाः, एते पंच नया भवंति ।। 'तत्रे'ति पूर्ववत् ।। आवशब्दौ द्वित्रिभेदौ ॥३५॥ सूत्रं ॥ आदौ भवः आद्यः, शब्दनाच्छन्दः, आयश्च शब्दश्च आद्यशन्दो, नयौ द्विग्रिभेदाविति सूत्रममुदायार्थः। अवयवार्थमाह ॥९४॥ Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy