________________
श्रीतचार्थहरि०
नान्यानि
न वा अनधीयानस्येत्यत एकमुक्तं, (अथ) चेन्मतिज्ञानमेव केवलज्ञानस्य सकलनेयग्राहिणः पूर्वेः- पूर्वकालप्राप्तः पूर्वसन्निवे|शिभिर्वा मतिज्ञानादिभिश्चतुर्भिः सह किसहभावः सहावस्थानं भवति?, नेति-उत शेषज्ञानानामभाव एवेति, अनोच्यत इत्युत्तरग्रन्थोपन्यासः, 'केचिदि'त्यादि, विप्रतिपत्तिरिति केपाचिन्मतोपन्यासः, केचिदृजुमतयः आचार्याः सूरयो व्याचक्षते अत्र, किमित्याह-नाभावः शेपज्ञानानां, सतः सर्वथा असत्ताऽयोगात् , समुमु(मत्सु सु)खादेरप्यमचप्रसङ्गात् , किं त्व(तु.तद| मु.)भिभूतत्वात्-तिरस्कृतत्वात् केवलेन अकिंचित्कराणि भवंति, स्वप्रयोजनासमर्थानीत्यर्थः, दृष्टान्तमाह-'इन्द्रियवत् | यथेन्द्रियमकिंचित्करं चक्षुरादि केवलिनः, सर्वात्मना केवलनव तद्विपयदर्शनात् तद्वदिति, शिष्यव्युत्पत्तये निदर्शनान्तरमाह'यथा वेत्यादि,यथा वा-येन वा प्रकारेण एतत् स्थितं लोके,किमित्याह-'व्यभ्रे नभसि' विगताने आकाशे आदित्ये उदिते | सति, किंविशिष्टे इत्याह-'भूरितेजसि' प्रभृतोद्योते, किमित्याह-भूरितेजस्त्वादेव कारणात् आदित्येनाभिभूतानि ति| रोहितस्वसामर्थ्यानि,कानीत्याह-अन्यतेजांसि-अन्यानि च तानि तेजांसि च अन्यतेजांसि, तेजसोऽभेदात्तेजोमयानि द्रव्याण्येव गृह्यन्ते,तथा चाह-'ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि' ज्वलनः-अचिः मणिः सूर्यकान्तचन्द्रकान्तादिः चन्द्रः शशी नक्षत्रअश्चिन्यादि, प्रभृतिशब्दात्तारकादिपरिग्रहः, एतानि प्रकाशनम्-उद्योतनं प्रत्यकिंचित्कराणि भवंति, ते (न) किंचिद्वहिरवस्थितं प्रकाशयंति, हतप्रभावत्वात् , 'तद्वदिति तेन प्रकारेण केवलभास्वता भूरितेजसाऽऽक्रान्तानि न विषयप्रकाशनं प्रति व्याप्रियन्ते मत्यादीनि, अत्रैव मतान्तरमाह-'केचिदप्या 'रित्यादिना, अन्ये पुनर्बुवते-'अपाये'त्यादि, युक्तिग्रन्थान्नैतानि |मत्यादीनि केवलिनः मन्ति, तत्रापायमद्रव्यतयेति पूर्ववत् , अनेन प्रकारेण न मतिज्ञानं, श्रोत्रादीन्द्रियोपलब्धः हितार्थनिश्चयरूपं ..
-॥९
॥
॥९
॥
U
Jan Education international
For Personal & Private Use Only