________________
Home
तपोधर्मः
श्रीतचार्थ
हरि० ९ अध्या०
m
तथा अपरस्तपोविशेषः, सिंहविक्रीडिते द्वे-क्षुल्लकसिंहविक्रीडितं महासिंहविक्रीडितं च, तत्र क्षुल्लकसिंहविक्रीडितस्य रचना-चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे पोडशविंशे, ततोऽष्टादशं, पुनराधाई| मेव प्रतिलोमं रचनीयं विंशषोडशादिकं वावत् पर्यन्ते चतुर्थभक्तमिति, पड्भिर्मासैः सप्तमिश्च दिवसैः परिसमाप्तिः, एतच्चतुर्गुणं जातं वर्षद्वयं दिनान्यष्टाविंशतिः त्रयस्त्रिंशत् पारणादिवसा इति । महतः सिंहविक्रीडितस्य रचना-चतुर्थषष्ठे चतुर्थाष्टमे | षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडशविंशे अष्टादशद्वाविंशे विंशतिचतुर्विशे द्वाविंशतिषदिशे | चतुर्विशत्यष्टाविंशे षड्विंशतित्रिंशद्भक्ते अष्टाविंशतिद्वात्रिंशद्भक्ते त्रिंशच्चतुस्त्रिंशद्भक्ते, ततो द्वात्रिंशद्भक्तं, ततः परमाद्यार्द्धमेव चतु-| | ख्रिशद्भक्तादिकं प्रतिलोमं विरचनीयं यावत् पर्यते चतुर्थभक्तमिति, अस्य च कालो वर्षमेकं षण्मासा दिनान्यष्टादश, एष कालश्चतुर्गुणो वर्षाणि षण् मासद्वयं दिनानि द्वादश, शेषं पूर्ववत् । तथा परं तपः सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः सप्तसप्तमिका अष्टाष्टमिका नवमनवमिका दशमदशमिका चेति, तत्र सप्त सप्तकाः प्रथमायामहोरात्राणाम् , एकोनपंचाशदिवसा इत्यर्थः, अष्टावष्टकाः अष्टाष्टमिकायामहोरात्राणां, चतुःषष्टिदिनानीति, नवमनवमिकायां एकाशीतिरहोरात्राणि, दशदशमिकायां दिवसशतं, | सर्वत्र प्रथमायासु अहोरात्रसंख्यासु एकैकमिक्षाशित्वं, सर्वत्रेति चतसृष्वपि प्रतिमासु, प्रथमे सप्तके प्रथमेऽष्टके प्रथमे नवके प्रथमे |च दशके प्रतिदिनमेकैकमिक्षाशित्वं, द्वितीये सप्तकेऽष्टके नवके दशके च द्विमिक्षाशित्वं, एवं शेषेष्वपि सप्तकादिषु एकैकमिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्त मिक्षा अष्टमेऽष्टौ नवमे नव दशमे दशमिक्षाशित्वमिति, तथाऽन्यत्तपः सर्वतोभद्रमिति, द्विविधं तत्-क्षुल्लकसर्वतोभद्रं महासर्वतोभद्रं चेति, तत्र प्रथमस्य प्रस्तारविधिर्भण्यते, पंच गृहकाणि कृत्वा तिर्यगुभव च ततो
a-LEDIEODOCOMINCriminoriHD
॥४४॥
॥४४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org