________________
तपोफर्मः
श्रीतवार्थ
हरि० ९अध्या०
वली तावद्वथाख्यायते-प्राक्तावत् चतुर्थभक्तं ततः षष्ठमष्टमं, ततोऽपि षष्ठान्यष्टौ, पुनश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशंषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिषड्विंशतिअष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि, तत पुनश्चतुत्रिंशत्संख्यानि षष्ठानि, ततः | परमेतदेवाद्यमर्द्ध चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोचनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अस्यां च तपोदिवसानां त्रीणि शतानि चतुरशीत्यधिकानि अष्टाशीतिपारणादिवसप्रक्षेपात् पिण्डः वर्षमेकं मासत्रयं द्वाविंशतिर्दिवंसाः, अत्र च प्रथमकनकावल्यां सर्वकामगुणितेन पारणाविधिः, द्वितीयकनकावल्यां पारणके सर्वनिर्विकृतिकं पारणीय, तृतीयस्यां पारणविधिरलेपकृताहारेण, चतुथ्यो पारणविधिराचाम्लेन परिमितमिक्षेणेति, एवमासां चतसृणामपि कालः पंच वर्षाणि मासद्वयमष्टाविंशतिर्दिवसा इति । सम्पति | रत्नावल्याः स्थापना, चतुर्थषष्ठाष्टमानि, ततोऽष्टमान्यष्टौ, पुनश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिच| तुर्विंशतिषविशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि, ततश्चतुस्त्रिंशत्संख्यान्यष्टमभक्तानि, ततः परमाधमर्द्ध चतुस्त्रिंशद्भक्ता-| दारभ्य प्रतिलोमं न्यसनीयं यावत् पर्यते चतुर्थभक्तमिति, अस्याश्चाष्टाशीतिः पारणादिवसास्तैः सह तपोदिवसा एकस्थीकृताः एष पिंडितः कालो वर्ष पंच मासा द्वादश दिवसाः, चतस्रो रत्नावल्य इत्येष राशिः संवत्सरादिश्चतुर्गुणो, जातो वर्षाणि पंच नव मासा अष्टादश दिवसाः, पारणाविधिः पूर्ववत् । साम्प्रतं मुक्तावली-तत्रादौ चतुर्थषष्ठी-ततचतुर्थाष्टमे ततश्चतुर्थद्वादशे चतुर्थ| चतुर्दशे चतुर्थषोडशे चतुर्थाष्टादशे चतुर्थविंशतितमे चतुर्थद्वाविंशे चतुर्थचतुर्विशे चतुर्थषविंशे चतुष्टिाविंशे चतुर्थत्रिंशद्वक्ते । चतुर्थद्वात्रिंशद्भक्ते चतुर्थचतुर्विंशद्भक्ते, अतः परमन्यदर्ध चतुस्लिंगद्राक्तादि प्रतिलोमं न्यसनीय पावत् पर्यन्ते चतुर्थभक्तमिति, अत्र त्रीणि दिनशतानि षष्टयधिकानि वर्षमेकं, एतच्चतुर्गुणं जातं वर्ष चतुष्टयं, पारणादिनान्यपि क्षेप्याणि, विधिश्च पूर्ववत् ।
॥४४०॥
trea
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org