________________
योगः
श्रीतस्वार्थ
हरि० ६ अध्या०
एवमुपयोजनमुपयोगःचैतन्यस्वभावस्यात्मनो ज्ञानदर्शनलक्षणः, एतौ द्वावपि परिणामौ शक्तिदौ,अनेनात्मनो मुख्यतद्भावापत्तिमाह, एतौ चादिमन्तौ भवतः, उपजायमानकालावधिकत्वाद् आदिमन्तौ सन्तौ सन्तत्या त्वनादिसन्तावेव । 'तत्रेत्यादि (१३८-३) तत्रोपयोगः पूर्वोक्तः, द्वितीयेऽध्याये 'उपयोगो लक्षण'मित्यादिना, योगस्तु योगः पुनः पुरस्तादुपरिष्टात् षष्ठाध्यायादिसूत्रे वक्ष्यते-अमिधास्यते, 'कायवाङ्मनःकर्म' योग इत्यादिनेति ॥
॥ आचार्यहरिभद्रोद्धृतायां तत्त्वार्थटीकायां(डुपडुका)भिधानायां पञ्चमोऽध्यायः समाप्तः।
M
भार परः उक्ता
अधुना षष्ठ आरभ्यते, तत्र चायं सम्बन्धग्रन्थः-'अत्राहे त्यादि (१३९-२) अत्र जीवादिपदार्थसप्तके आह परः जीवाजीवाः द्रव्यतः पर्यायतश्च, अथाश्रवस्तदनन्तरोपन्यस्तः क इति?
कायवाङ्मनः कर्म योग इति ॥६-१॥ सूत्रम् ॥ न जीवाजीवव्यतिरेकतोऽयमुपपद्यत इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'कायिक'मित्यादिना (१३९-४) कायो-देहस्तत्-.. | प्रयोजन कायिकं, कायेन वा निवृत्तं तत्र वा भवमिति, एवं वाचिकं मानसं च, इतिशब्दः कर्मेयत्ताप्रदर्शनार्थः, एष त्रिविधःत्रिप्रकारो योगो भवति सामान्येन, विशेषतस्तु पञ्चदशविधः, काययोगस्य औदारिकादिभेदेन सप्तविधत्वाद् वाग्योगस्य च । सत्यादिमेदेन चतुर्विधत्वात् मनोयोगस्य चेति, तथा चार्षम्-“ओरालियसरीरकायजोगे ओरालियमीससरीरकायजोगे वेउविअसरीरकायजोगे वेउवियमिस्ससरीरकायजोगे आहारगसरीरकायजोगे आहारगमीससरीकायजोगे कम्मणसरीरकायजोगे सञ्चवइजोगे
॥२५४॥
||२५४॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org