SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मतिश्रुत भेदः विशुद्धतरंच-व्यवहितविप्रकृष्टानेकमूक्ष्मार्थग्राहित्वाद्विशुद्धतरमुच्यते. 'किंचान्य'दिति, तथा अयमपरस्तयोविशेषः-मतिज्ञानश्रीनच्यार्थ-| मिन्द्रियाणि स्पर्शनादीनि अनिन्द्रियं-मन ओघज्ञानं च निमित्तमुररीकृत्य प्रवर्तते, 'आत्मनो जीवस्य 'ज्ञस्वाभाव्यादिति | हरि० जानातीति ज्ञः जन्वमेव स्वाभाव्यं ज्ञस्वाभाव्यं आत्मरूपता तस्मात् ज्ञस्वाभाव्यादिति, पारिणामिक'मिति सर्वकालवर्ति,न कदा-| चित् संमारे पर्यटत एतद् भ्रष्टं, यतो निगोदजीवानामपि अक्षरस्यानन्तभागो नित्योद्घाट इत्यागमः, अतः पारिणामिकं, 'श्रुतज्ञानं त्वि'त्यादि श्रुतन्त्रानं पुनवं, यतः 'तत्पूर्वक मिति, मतिपूर्वकं, मतिपूर्दकत्वेऽपि न तन्मात्रनिमित्तमित्याह-'आनोपदेशाद्भवती'ति अर्हदादिवचनादुपजायते इति । आह 'अब्राह गृहीमो मतिज्ञानश्रुतज्ञानयो नात्व'मित्यनेन अवधारितमः |तत , पुनरयुक्तमत्राह इत्यादि चोदनं उक्तनिर्वचनं ?, उच्यते, नायुक्तं, क्वचित् कस्मिंश्चिदधिगनेऽपि हि निमित्तान्तरतः आशङ्का| भावे शिष्यस्य परिहार एव स्मारणीयोऽधिकतरं वा किंचिद्वाच्यं, न तु कुपितव्यमिति विधिप्रदर्शनार्थ अत्राहेत्यादि, अनावसरे | चोदक आह–'उक्तं श्रुतज्ञानं' भवतेति, अधावधिज्ञानं किं' यदस्यानन्तरमुद्दिष्टमिति, अत्रोच्यते इत्याह द्विविधोऽवधिः॥ सूत्रं ॥२१॥ द्वे विधे द्वौ भेदी यस्य स द्विविधोऽवधिः-ज्ञानविशेष इति सूत्रममुदायार्थः, अवयवार्थाभिधित्मया द्वैविध्यमेवाह भाप्य-14 | कारः-'भवप्रत्यय इत्यादिना' (पृ. २२-४) भवनं भवः जन्मोत्पाद इत्यनर्थान्तरं स एव प्रत्ययः--कारणं यस्यावधेः स भव प्रत्ययः, तथा क्षयोपशमः--अवधिज्ञानावरणपरिशाटोदयविघातलक्षणः निमित्तं यस्य स तथाविधः, चशब्दः स्वगतानेकभेदसमु-7 ।। ७७॥ | चयार्थः, न च लक्षणविधानावसरेऽस्य भेदाभिधानमयुक्तं, भेदकथनेनैव लक्षणाभिधानात् , एतदुक्तं भवति--भवक्षयोपशमाभ्यां Amate-Aafelme ॥ ७७॥ Pram Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy