________________
एतदुक्तं भवति यत्राचारादिरूपोऽर्थः परिसमाप्ति नीतस्तदिदमाचारादि, यत्रापरो विचित्रस्तदुपाङ्गं राजप्रसेनकीयादि, श्रीतचार्थ
|'किंचान्यत्' इतश्चाङ्गोपाङ्गनानात्वं, 'सुग्वग्रहणे'त्यादि, सुखेन-अनायासेन पूर्वस्य ग्रहणं करिष्यति अङ्गानङ्गाना, सुखेन च हरि०
अंगोपांग
| भेदः | गृहीतं धारयिष्यन्ति युद्धया, सुखेन विज्ञानं तस्मिन्नथें शृण्वन्त उत्पादयिष्यन्तीति, सुखेनापोहं-निश्चयं करिष्यन्तीति, एवगे| पोऽर्थः स्थित इति-सुखेन च प्रयोग-व्यापार करिष्यन्ति प्रत्युपेक्षणादिकालभेदेन विदित्वेति । 'अन्यथेत्यादि अन्यथेति| भेदेन रचनायाः अभावे हि यस्मादनिबद्धम्-अरचितं कथमिति चेत् अङ्गोपाङ्गशः' अङ्गानि-आचारादीनि उपाङ्गानि-राजप्रसेनकी| योपपातिकार्दानि ताभ्यां साङ्गोपाङ्गाभ्यां परिमितविशिष्टार्थाभिधायिभ्यां साङ्गोपाङ्गशः,अल्पत्वात् शसुः दृश्यः,समुद्रस्य प्रतरणम्। उत्तरणं तेन समुद्रप्रतरणन तुल्यं वर्तते समुद्रप्रतरणवत् 'दुरध्यवसानं स्यादिति दुःखेनाध्यवसीयते दुरध्यवसानं भवेत् , एतेने'| त्यादि एतेनाङ्गोपाङ्गभेदप्रयोजनेन सुरखग्रहणादिना पूर्वाणि-दृष्टिपातान्तःपातीनि,पूर्व प्रणयनात् ,वस्तृनि पूर्वस्यैवांशोऽल्पः,वस्तुनः प्राभृतमल्पतरं,प्राभृतात् प्राभृतप्राभृतमल्पतरं, ततोऽध्ययनं ग्रन्थतोऽल्पतरं,ततः उद्देशकोऽल्पतरः,उद्देशकात् पदमित्यत आहपदानि च व्याख्यातानि, एतदुक्तं भवति-सुखग्रहणादि यदेवाङ्गोपाङ्गादिकरणे फलं तदेवात्रापीति ।। 'अत्राहे'त्यादि,अत्रावसरे मतिश्रुतयोरुक्तम्वरूपयोस्तुल्यविषयत्वम्-अभिन्नग्राह्यता, सा च वक्ष्यते इहैवोत्तरत्र, तस्य वक्ष्यमाणस्य सूत्रस्यैकदेशमुप-10
पन्यस्यति-'द्रव्येष्वसर्वपर्यायेष्वि'ति सर्वषु धर्मादिद्रव्येष्वसर्वपर्यायषु मतिश्रुतयोः प्रवृत्तिः-निबन्ध इति, तस्माद्विषयादेकरू।। ७६॥ रूपादकत्वमेव मतिश्रुतयोर्भवति, न भेद इति, 'अत्रोच्यते, उक्तमेतदिति भेदप्रयोजनं पुरस्तात् ,तदेवोधयति-'सम्प्रती'- ॥ ७६ ॥
| (सांप्रने)त्यादिना, वर्तमानकालविषयं वर्तमानमर्थमालम्रते मतित्रानं, श्रुतज्ञानं पुनस्त्रिकालविषयं त्रैकालिकमर्थमालम्बते,
पतरं, ततोऽध्या टिपातान्तःपातनात दुःखेनाध्यवसायशः
FadnHICE
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org