SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थहरि० अंगोपांगादि भेदः यद् उक्तं -प्रतिपादितं सन् मातृकापदादिरूपेण 'भगवच्छिष्य'रिति तीर्थकरशिष्यः, ते च सामान्यपुरूषा अपि भवन्त्यत आह'अतिशयवद्भिः विशिष्टशक्तियुक्तः, एतेऽपि वैक्रिया अपि भवंत्यत आह-'उत्तमातिशय'इत्यादि, उत्तमा अतिशया:--प्रधाना| अप्रमादादयः चात्थुषु (वाक् च इक्षु )मधुरा बुद्धिः बीजकाष्ठादिरूपा आभिः उत्तमातिशयवाग्वुद्धिभिः सम्पन्नः-समन्वितैः, करित्याह-'गणधरै'रिति साध्वादिगणधारिभिः यद् दृन्धं-रचितं तदङ्गम्-आचारादि, तदन्यकृतमङ्गबाह्यमित्येतदाह| 'गणधरानन्तर्यादिमिस्त्वि'त्यादिना, गणधरा-गौतमादयः तेपामनन्तरे ये माधवस्तेऽनन्तर्यास्तेषां शिष्या जम्नामादयः ते आदियेषां प्रभवादीनां ते गणधरानन्तर्यादयस्तः, पुनः किम्भूतरित्याह-'अत्यन्त विशुद्धागमैः' अत्यन्तं निर्मलागमः, त एव विशेष्यन्ते-'परमप्रकृष्टवाइमतिशक्तिभि'रिति वाग् अग्राम्या मतिः-औत्पत्तिक्यादिः चतुर्विधा शक्तिः-ग्रन्थकरणलब्धिः | परमाः उत्तमा प्रकष्टा:-तजातावपि श्रेष्ठाः वाङ्मतिशक्तयो येषां ते तथाविधास्तः, 'आचार्य'रिति ज्ञानाद्याचारानुष्ठायिभिः, किमित्याह-कालसंहननायुर्दोषादि ति दुप्पमच्छेवट्ठवर्षशतजीवितापराभवात् अल्पशक्तीनां शिष्याणां,कालदोषात् ह्येते अल्पशक्तयो भवन्ति, अत एतदनुग्रहाय-उपकारायाल्पैनैव ग्रन्थेन तत्त्वमूहिष्यत इति मन्यमानैर्यत्प्रोक्तमनन्तरोदितगुणैराचार्यदशवकालिकादि तदङ्गवाद्यमिति, अत एव च मतेरेतन्महाविषयमित्याह-'सर्वज्ञेत्यादिना, सर्वज्ञप्रणीतत्त्वात् तीर्थकरोपदिष्टत्वात् तथा आनन्त्यत्वात् विज्ञेयस्य श्रुतज्ञानसम्बन्धिनः,किमित्याह-'मतिज्ञानात्' साम्प्रतकालविपयनया (अल्पविषय| शापकात् श्रुतज्ञानं त्रिकालविषयतया महाविषयं), अनेकार्थपरिच्छेदीत्यर्थः, तस्य चैवंविधस्य श्रुतस्य महाविषयत्वात् कार*णात् साँस्तानर्थान् जीवादीनधिकृत्य प्रकरणसमात्यपेक्षं विवक्षिताधिकारनिष्ठापेक्षं, किमित्याह--'अंगोपाङ्गनानास्वमिति, ।। ७५॥ Jan Education international For Personel Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy