SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ आयु विचार हरि० २ अध्या० त्यर्थः, स एव च वितानितो विस्तारितः सूर्यरश्मिवाराभिदतः सन् जललवाकर्षणात क्षिप्रं शीघ्रं शोषमुपयाति, तथा दर्शनात् , न च संहते तस्मिन् पटे अभूतस्नेहागभः कुतोऽपि, येनाधिकस्तत्क्षयकालः, नापि वितामिते सत्यकृत्स्नशोषः असं| पूर्णशोषः, एवं यावन्तस्तावन्त एव ते जललवा उभयत्रेति, अथ च कालभेदः शोर्ष प्रति, तदिति दार्शन्तिकयोजनोपन्यास इति, 'यथोक्तनिमित्तापवर्तनः कर्मणः क्षि फलोगोगो मतियथोक्तानिमितमध्यवसानविषादि येषां अपवर्तनाना। | तानि यथोक्तनिमित्तापवर्तनानि तैः, कर्मणः प्रक्रमादायुषः, क्षिप्रं शीघ्र फलोपभोगो भवति फलं-विपाकस्तस्योपभोगः |-सामीप्येन भोगः, विपाकः सामीप्येन भुज्यत इत्यर्थः, 'न (च) कृतप्रणाशाकृताभ्यागमाफलानि भवन्ति, समस्तायुव्योपभोगात् , न कृतविप्रणाशः, इत्थमायुःक्षय एव नियत इति नाकृताभ्यागमः, अत एव नाफल्यमायुपस्तत्सकलभोगादिति, | अत एव जात्यन्तरानुबंधित्वाभावोऽपीति भावनीयं, तदेवमकालमृत्युसिद्धिरिति स्थितं ॥ आचार्यहरिभद्रोद्धतायां (डुपड्डवि) काभिधानायां तत्त्वार्थटीकायां द्वितीयोऽध्यायः समाप्तः॥२॥ ॥१५६॥ | साम्प्रतं तृतीयोऽध्याय आरभ्यते, इह च 'अत्राहोक्तं भवता' इत्यादि सम्बन्धग्रन्थः, अत्र अध्यायपरिसमाप्तिप्रस्तावे शिष्य आह-अभिहितं भवता द्वितीयेऽध्याये भावप्रकरणे, किमित्याह-'नारका इति गतिं प्रतीत्य जीवस्य औदयिको | भाव' इति,अनेन 'गतिकपायलिंगसूत्र' सूचितमिति,तथा तस्मिन्नेव द्वितीये जन्मप्रकरणप्ररतावे 'तारकदेवानामुपपात' इत्यु-||||१५६।। तं, वक्ष्यति च चतुर्थेऽध्याये स्थितावायुषः 'नारकाणां च द्वितीयादिषु'. एवमाश्रवचिन्तायां पष्ठेऽध्याये बहारम्भपरिग्रहत्वं Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy