SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थहरि० ९ अध्या० ॥४५७॥ Jain Education International HIMSAMADHAN AIM | चिंतयन् कर्मनिर्जरणायैव घटते, निर्जरानुप्रेक्षा ९॥ पंचास्तिकायात्मकमित्यादिना (१९४-१६) लोकानुप्रेक्षास्वरूपं निरूपयति, पंचास्तिकाया धर्माधर्म्माकाशपुद्गलजीवाख्यास्ते आत्मानः- स्वरूपमस्येति, लोकमित्युपरिष्टाद्वक्ष्यति, विविधो नानाप्रकारः परिणामो यस्येति, तमेव विविधपरिणामं दर्शयति उत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं उत्पत्तिर्द्विविधा प्रतिक्षणवर्तिनी कालान्तरवर्तिनी च, प्रतिक्षणवर्त्तिनी अविभाव्या|न्त्यप्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिमाणभावाः अस्तिकायाः, कालान्तरवर्तिनी मृद्रव्यं पिंडाद्याकारेण मृद्भावं प्रकीर्णमपहाय पिंडादिरूपेण परिणमते, स्थितिरवस्थानं अस्तिकायरूपेण सर्वदा व्यवस्थानात्, धर्मास्तिकायादिव्यपदेशं न जहते, ते सर्वदा व्यवतिष्ठत्येव वचनार्थपर्यायैः, अन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं विनाशः, सोऽपि द्विविधः - क्षणिकः कालान्तरवर्ती च, विवक्षितक्षणाद्वितीयक्षणादन्यत्वमवश्यं भावीत्यवस्थान्तरापत्तिरेव विनाशो, न निरन्वयः क्वचिदस्ति प्रलयः, स्थित्युत्पत्ती अनुग्रहकारिण्यौ सच्चानां घटो हि समुत्पन्नस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति, प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः, कुण्डलार्थिनः कटकविनाशवत्, अत एव एमिरुत्पभ्यादिमिर्युक्तमुत्पन्यादिपरिणतिस्वभावमिति, विनाशो नानाप्रकारः स्वभावः स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षस्वरूपत्वात् वैचित्र्याच्च कर्म्मपरिणतेः, एवं ह्यस्य चिन्तयतस्तस्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा, एवम् उक्तेन प्रकारेण लोकस्वरूपमभिधाय ततस्तेषु जीवादिपदार्थेषु विशुद्धं निर्मलं शंकादिदोषरहितं ज्ञानं भवतीति, यथा भगवद्भिरुक्तं “सङ्घाई ठाणाई असासयाई" न कदाचिदस्मिन् व्यावर्णितलक्षणे लोके किंचित् स्थानमस्ति शाश्वतं यत्रात्यंतिकी निवृत्तिरात्मनो भवतीत्याह- परलोक निरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा १० ॥ For Personal & Private Use Only लोकानु प्रेक्षा ॥४५७॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy