SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सूत्रम्॥ोत्पादनाय, सामुदीरयन्ति उपरोदीरितदुःखाचायतीति मनोऽधिकतरवदुःखानि सहन्ते श्रीतत्वार्थ हरि० २ अध्या० परस्परोदीरितदुःखाश्चेति ॥४॥ सूत्रम्॥ नारकप्रायः प्रतीतसमुदायावयवार्थमेव, नवरं 'अनुसमयं आहारयंतीति मनोऽधिकतरदुःखोत्पादनाय, इतरथा 'ते सवेपु दुःखस्थिती द्लेत्यादि,(पृ.७२-७) परस्परोदीरितानि चेति मिथ्यारष्टयः,सम्यग्दृष्टयस्तु परोदीरितदुःखानि सहन्ते,नैवान्येषामुदीरयन्ति, | दृष्टविपाकत्वात् , अत एवाधिकदुःखाः, न सामान्येन तज्ज्ञानभावात् ,'अपि चोक्तं भवप्रत्यय इत्यादि (पृ.७२-११) 'काको लूक'मित्यादि (पृ. ७२-१५) एतत्तु मिथ्यादृष्टिविषयं मिथ्यादृष्टिं, (सम्यग्दृष्टिं तु) प्राप्यासन्नमुक्तित्वात् क्षान्ति| परमा एवेत्याचार्याः॥ तत्र नैवंविध दुःखभाज एव ते, किन्तु - संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्या इति ॥५॥ सूत्रम् ॥ परमाधार्मिकोदीरितदुःखाश्च प्राक् चतुर्थ्याः, चतुर्थीमर्यादयेति सूत्रसमुदायार्थः, अवयवार्थस्तु प्रायो निगदसिद्ध एव, नवर-|| | मसयः असिपत्रवनानि, कुंभीनामानः त एव गृह्यन्ते, द्वन्द्वः समासः, करादिभिः अधर्मचारिण आधर्मिकाः परमा उत्कर्षत एव, | असुरनिकायाऽन्तर्गताः कर्मक्लेशजा वेदनाःताच्छील्यात तद्वेदनोत्पादनशीलतया, अंबरीषो भावा (०पाधाः) तलतालनिपातः पातो भूमौ कसाभिघातश्चटिकेत्यन्ये, त्रिविधानि दुःखानि क्षेत्रस्वभावपरस्परोदीरणासुरजनितानि नरकेषु नारकाणां भवन्तीति ।। कियन्तं कालमेतानीति तस्थितिमाहतेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिरिति ॥ ६ ॥ सूत्रम् ॥ ॥१६४॥ उक्तलक्षणेषु नरकेषु नारकाणां सच्चानामियमुत्कृष्टा स्थितिरिति सूत्रसमुदायार्थः, अवयवार्थश्च इहापि प्रायो निगदसिद्ध। OMWHO HAMROmwapHmmamimi NEEDOWindomNOMIRIHAR ॥१६४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy