SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ इन्द्रियाधिकार: Xब्दो लब्धेरियत्तामावेदयति ।। उक्ता लब्धिः, अधुनोपयोगमाहश्रीतवार्थ उपयोगः स्पर्शादिष्विति ॥ १९॥ सूत्रं ॥ हरि० २ अध्या । उपयोगो-ज्ञानादिव्यापार: स्पादिविषय इति सूत्रसमुदायार्थः । अवयवार्थमाह-'स्पर्शादिष्वि 'त्यादि, स्पर्शादिषु पश्वसु । | विषयेषु 'मतिज्ञानोपयोगो मतिज्ञानव्यापारः उपयोगः, इत्येवमों यस्य प्रवचनहराख्यातः, उपयोगः स्पर्शादिषु परमाणोरपि भवति,स च भावेन्द्रियाधिकारात्तस्य चाजीवलक्षणत्वात नेहाधिक्रियत इत्याह-'उक्तमेत दित्यादि,अभिहितमेतत प्राग् उपयोगःचैतन्यपरिणामो लक्षणं वैशेषिकं जीवस्य, जीवलिङ्ग चेन्द्रियमिति परमाणूपयोगाप्रसंगः, अत एवाह-उपयोगो-ज्ञानादिरूपश्चैतन्यपरिणामः, अयं चावध्यादिरूपोऽपि भवतीत्याह-प्रणिधानं-अवहितमनस्कत्वं, एतदपि भावनापेक्षयाऽवध्यादिसाधारणमेवेत्याह-आयोगः खविषयमर्यादया स्पर्शादिष्वेव, एवमप्यधिकरणत्वमवध्युपयोगस्येत्यत आह-तद्भावः, उपयोगो-लाञ्छनं जीवस्य स्पर्शायुपलम्भभावात्, परिणाम इत्यर्थः', परिणमनं परिणामः-तत्तदुपयोगाधिकरणस्यैव तथाभाव इति योऽर्थः,उपयोगप्रवृत्तौ क्रममाह-एषां चेत्यादिना, एषां चेति व्याख्यातस्वरूपाणां निर्वृत्युपकरणलब्ध्युपयोगेन्द्रियाणां प्रवृत्तावयं क्रमःयदुत सत्यां निवृत्तौ तु उक्तलक्षणायां उपकरणोपयोगी भवतः--उक्तलक्षणावेव,निवृत्याश्रयत्वादुपकरणस्य तत्प्रभवत्वात् श्रोत्राद्युपयोगस्येति, सत्यां च लब्धौ श्रोत्रादिक्षयोपशमरूपायां निर्वृत्त्युपकरणोपयोगा भवन्ति, कर्मविशेषसंस्कृतप्रदेशभावे ॥१२४॥ कर्णशष्कुल्यादिभावात्, तदभावे अभावात, तथा चाह-निर्वृत्यादीनामेकतराभावे विषयालोचनं न भवति । तदेवं द्रव्यभावतयेन्द्रियाणां विभागमुपदर्य तन्नामादर्शनायाह-'अनाहे'त्यादि,अत्रावसरे शिष्य आइ-उक्तं भवता प्राक्-पंचेन्द्रि यातमा उकालोपयोग ॥१२४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy