________________
इन्द्रियाधिकारः
लब्ध्युपयोगी भावेन्द्रियमिति ॥१८ ।। त्रं ॥ गीतत्वार्थ-IRI लब्धिः -स्पर्शनादीन्द्रियावरणकर्मक्षयोपशमः उपयोगः-प्रणिधानं, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणमिति सूत्रसमुदा-1
हरि० यार्थः। अवयवार्थ त्वाह वृत्तिकारः-लब्धिरुपयोगश्च एतद्द्यं भावेन्द्रियं भवति, आत्मपरिणतिरूपत्वात् , तत्र 'लब्धि:अध्या० र्नामे त्यादि (पृ. ४४-५) लाभो लब्धिः प्राप्तिरित्यनान्तरं, नामेति वाक्यालङ्कारार्थः, गतिजात्यादिनामकर्मजनिते
ति, गतिजाती आदिर्यस्य तद्गतिजात्यादि गतिजात्यादि च तनामकर्म चेति विग्रहः तेन जनिता-निर्वत्र्तिता, मनुष्यादेर्भावात् , मनुष्यगतिपंचेन्द्रियजात्यङ्गोपाङ्गादिनामजनितेत्यर्थः,प्रत्यासनतरान्तरकारणाभिधित्सयाऽऽह-'क्षयोपशमजनिता चेति साम
या॑त् मतिज्ञानदर्शनावरणक्षयोपशमनिर्वतिता च, ननु च क्षयोपशम एव लब्धिरुक्ता तत्तेन जनिता काऽन्येयम् ?,उच्यते,तत्फल-11 भूता ज्ञानशक्तिरूपैव प्रज्ञा कारणे कार्योपचारं कृत्वा क्षयोपशम उक्त इत्यदोषः, आसन्नतरं कारणमाह-'इन्द्रियाश्रयकम्मोदय-|| निर्वृत्ताच जीवस्य भवतीति इन्द्रियाण्याश्रयः-अवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि-निर्माणाङ्गोपाङ्गादीनि तदुदयेनतद्विपाकेन निवृत्ता-जनिता वेति, जीवस्यात्मनो लब्धिर्भवतीति स्वच्छदर्पणतलप्रतिबिम्बदृष्टान्तेन, स्वच्छे हि दर्पणतले | प्रतिबिम्बोदयो भवति न मलीमसे, तथा निर्माणाङ्गोपाङ्गादेरत्यन्त विमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेः अनुलम्बनमुपयच्छंति-कारणतां बिभ्रतीति,सैषा लब्धिः कारणत्रयाऽपेक्षा पंचप्रकारा भवति,तद्यथा-स्पर्शनेन्द्रियादिलब्धिभाष्य,यथा तत् पंचविधत्वं तस्याः तथा दयते-स्पृष्टिः स्पर्शनं,स्पर्शनं च तदिन्द्रियं चेति स्पर्शनेन्द्रियमेतदेव लब्धिः स्पर्शनेन्द्रियलब्धिः-शीतोष्णादिस्पर्शपरिज्ञानसामर्थ्यमनभिव्यक्तोपयोगात्मतेतियावत् , एवं जिह्वेन्द्रियादिलब्धयोऽपि वाच्याः, इतिश
निवृत्ताजनिता वेति, जीवस्यात्मना
लामलतद्योग्यपुद्गलद्रव्यानमा
पर्शनेन्द्रियादि
॥१२३॥
॥१२३।।
Jan Education international
For Personal & Private Use Only