SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थ हरि० २ अध्या० ॥१२५॥ DOCTUS POP! Jain Education International याणि संख्यया, तत् कानि तानि नाम्ना इन्द्रियाणीत्युच्यतां, एवं पूर्वपक्षमाशंक्याह - उच्यते, स्पर्शनरसनघाणः श्रोत्राणीति ।। २० ।। सूत्रं ॥ स्पर्शनादीनि पंचेद्रियाणीति सूत्रसमुदायार्थः । अवयवार्थस्तु - ' स्पर्शन' मित्यादि (पृ-४५-४ ) स्पृश्यतेऽनेनेति स्पर्शनं, एवं रस्यते घ्रायते दृश्यते श्रूयतेऽनेनेति श्रोत्रं इत्यतानि पंचेन्द्रियाणि ज्ञानादिकार्यनिष्पत्तौ छद्मस्थजीवस्य करणानि, पंचेति संख्यानियमः, पंचैव, लोकसमय सिद्धत्वात् उपन्यासश्चैषां मिध्या, नैवमेवैकेन्द्रियाणि (दीनामभावादिति ) एतेषामेव विषयानाहस्पर्शरसगंधवर्णशब्दास्तेषामर्था इति ॥ २१ ॥ सूत्रं ॥ यथोपन्यस्तेन्द्रियाणां स्पर्शादयो विषय। इति सूत्रसमुदायार्थः । अवयवार्थस्तु एतेषामिन्द्रियाणामनन्तरोपन्यस्तानामेते-अधि कृतसूत्रोक्ताः स्पर्शादियः स्पृश्यतेऽसाविति स्पर्शः, एवं रसादिष्वपि वाच्यं, अर्यमाणत्वाद्विषया भवन्ति, यथासंख्यं, न संकरव्यतिकराभ्यां, असमासकरणं इन्द्रियार्थयोर्भेदज्ञापनार्थमिति । श्रुतमनिन्द्रियस्येति ॥ २२ ॥ सूत्रं ॥ सम्बन्धानभिधानमेकाधिकारत्वेन तदनर्थकत्वापत्तेः, भावश्रुतं मनसोऽर्थ इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह- 'श्रुतज्ञान'| मित्यादिना (पृ. ४५-८) श्रुतज्ञानमिति ज्ञानमेव, नः शब्दः, श्रोत्रार्थत्वात्, द्विविधमङ्गबाह्यमङ्गान्तर्गतं अनेकद्वादशविधमिति, | आद्यमनेकभेद मावश्य का दिभेदात् इतरद्-द्वादशभेदमाचारादिभेदेन इदं नोइन्द्रियस्य-मनसोऽर्थ इति-मनसो विषयः, तथाहिसामायिकादिशब्द ग्रहणसमनन्तरं तदर्थज्ञः तदात्मपरिणामादिरूपं यथा मनसोपलभत इति भावनीयं यथोदितश्रुतपरिग्रहस्त्व For Personal & Private Use Only इन्द्रियाघिकारः ।। १२५ ।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy