SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अर्हतःपूज्यता फलं च श्रीतत्त्वार्थ । 'अहनेव' देवताविशेपो, न तथा अन्यः, कुत इत्याह-'उत्तमोत्तम' इति, स यस्मादुत्तमोत्तमः, उत्तमोत्तमत्वं च कृतार्थोऽपि हारि धर्ममुपदिशतीति, 'लोक' इति, सर्वस्मिन्नेव जगति पूजामर्हति, नैकदेशे, केभ्य इत्याह-'देवर्षिनरेन्द्रेभ्यः' इन्द्रशब्दः प्रत्येकम- मिसम्बध्यते, देवेन्द्रादिभ्यः इत्यर्थः, किंविशिष्टेभ्य ? इत्याह-'पूज्येभ्योऽपि' अर्चनीयेभ्योऽपि अन्यसंचानां, सामान्यदेवादीनां, किमुत शेपेभ्यः?, न हि राजनि समुत्तिष्ठति परिषदुत्थानं प्रति वितर्क इति,वीतरागे तत्कोपप्रसादाभावेनानर्थिका पूजेत्याशङ्कापनोदाय पूजाफलमभिधित्तुराह-'अभ्यर्चनादि' (पृ-२-८) त्यादि, अभ्यर्चनं-पूजनं तस्मात् पुष्पार्चनस्तवादेः, केवामित्याहअर्हता मिति, कर्मणि पष्ठी, अर्हतोऽभ्यच्येत्यर्थः, किमित्याह-'मनःप्रसाद् इति, तथाविधक्लिष्टकर्मविगमात् प्रायः प्रागवस्थातः सुतरां मनः प्रसीदति, 'ततःसमाधिश्च' तस्मात्-मनःप्रसादात् समाधिः-उपप्लवविगमेनैकाग्रतयाऽऽलोचनक्षमत्वं, चशब्दोऽनुक्तसमुच्चये, भवंति हि तस्य शुश्रूयाश्रवणग्रहणेहापोहादिज्ञानधारणातत्चाभिनिवेशा इति, ततः किमित्याहतस्मादपि निःश्रेयसं तस्मादपि-समाध्यादेस्तच्चाभिनिवेशास्तद्गृह(न्तगुणसमुदयात् , निःश्रेयसमिति सर्वक्लेशप्रहाणाख्यं निःश्रेयसं भवति, अतः प्रथमतो हि 'तत्पूजनम्' अर्हत्पूजनं 'न्याय्यं' भगवतः कोपप्रसादाभावेऽप्यग्निचन्द्रचिन्तामण्यादेवि | | तेभ्यस्तत्तत्स्वभावतयोक्तत्वात् फलसिद्धेरिति ॥ आह-अस्त्येतदेवं, यत् पुनरुक्तं कृतार्थोऽपि सन्नुपदिशतीति तदयुक्तं, कृतार्थत्वविरोधात् , नैतदेवं,कारणोपपत्तेः, तदाह-'तीर्थप्रवर्त्तने त्यादि (पृ-२-९) तरन्ति भवसमुद्रमनेनेति तीर्थ-प्रवचनं तस्य प्रवर्त्तनंप्रणयना फलं-प्रयोजनमस्येति विग्रहः, किं तदित्याह-यत् प्रोक्तं कर्म प्रवचने तीर्थकरनाम दर्शनशुद्धयादिनिमित्त, यस्मिन् उपात्ते तीर्थकरोऽयमिति व्यपदिश्यते 'तस्य तीर्थकृनामकर्मण उदयाद्-विपाकात् 'कृतार्थोऽपि' चरमभवकेवलज्ञानावाप्या पर HINDIMADHIHIRONM Jon Education roernational www.jainelibrary.org For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy