SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थहरि० पश्चमषष्ठ रिति हेयोपालगुणप्राप्तये अधिकारोऽवधारणे पुरुषौ | मोक्षः--अशेषकर्मवियोगलक्षणः तदर्थ मोक्षाय, एवकारोऽवधारणे, विवेकान्मोक्षायैव, न संसारार्थ, तुर्विशेषणार्थः, यथोचितक्रि| यया भावसारं, घटते, उत्तरोत्तरगुणप्राप्तये अनिदानं चेष्टत इत्यर्थः, एतेन प्रवर्तत इति क्रियानिवृत्तः प्रयोजनमुक्तं वेदितव्यं, 'विशिष्टमति'रिति हेयोपादेयपरिज्ञानाचतुर्व्यः पुरुषेन्यो विशिष्टा-शोमना मतिरसेति विशिष्टमतिः,उत्तमा प्रधानः पुरुषः, पुरुष इत्यनुवर्तमाननरव्यवच्छेदार्थ, अयमेव पुरुषवेदादिपुण्यसंभारवान पुरुषो नेतर इति, उदाहरणं चात्र गृहाश्रमत्यागिनः सुनिज्ञाततत्त्वमार्गा अपेतभवरागा मोक्षार्थिनो यतिश्रावका इति, अमीषां हि कुशलानुबन्योऽनवद्यश्च मोक्षप्राप्तेरिति गता पञ्चपुरुषवक्तव्यता, साम्प्रतं षष्ठमधिकृत्याह-'यस्त्वि' त्यादि (पृ. १-६) 'यस्तु कृतार्थोऽपि तुशब्दः पुनःशब्दार्थः, यः पुनः पुरुषः कृतार्थोऽपीति, कृतो-निष्पादितोऽर्थः-इष्टप्रयोजनरूपो येन स कृतार्थः, एवम्भृतोऽपि सन् , श्रुतलाभादिष्वपि कृतार्थशब्दो दृष्टः | इत्याह-'उत्तममवाप्य धर्म कृतार्थ' इति, उत्तम-प्रधानं मोक्षफलमवाप्य-प्राप्यात्मप्तात्कृत्वा धर्म-क्षमादिरूपं वक्ष्यमाणं 'परेभ्य उपदिशति' अन्येभ्यः कथयति, स्वफलनिरपेक्षः स्वभावतो, धर्ममेवेति गम्यते, 'नित्यमिति नित्यं प्रतिदिनमुपदिशत्याकर्मक्षयात् , अयं ह्यागमः-तीर्थकरः प्रतिदिवसमाद्यां चरमां च पौरुषी धर्मकथां करोति, य एवंभूतः स उत्तमेभ्योऽप्यनन्तरोद्दिष्टेभ्यः अन्येभ्यश्च प्रसिद्धेभ्यः, अपिशब्दात् किमुतेतरेभ्यः, उत्तमः-प्रधानः इति, उत्तमोत्तमत्व.त् पूज्यतम एव, एवकारश्चार्थे, उत्तमोत्तमः पूज्यतमश्च, आदरेऽवधारणे वा, उत्तमार्थसिद्धयर्थिनामादरेणायं पूज्यतम इत्यर्थः ॥ एवं सामान्येन पूज्यतमत्वमभिधाय विशेषेण स्थापगन्नाह –'तस्मादहती' (-१-७) लादि, यस्मादिदं पूज्यतमलक्षणं तस्मात् कारणात् || 'अर्हति पूजा'मित्यर्हति-भागी योग्यः उत्तमपूजायाः, योग्य उत्तमपूजाया इत्यर्थः, पूजाम्-अर्चनामिष्टवरूपां, कोऽसावित्याह Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy