SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थ हरि० २ अध्या० प्रत्येकं वर्षधरा हिमवदादयः पर्वता वैताढ्यादयश्च तेऽपि तत्र द्विह्निः स्थिताः,एते च सर्वेऽपि मन्दरादयो द्वाभ्यामिष्वाकारपर्वताभ्यां ऋजुभ्यामित्यर्थः दक्षिणोत्तरदिग्मध्यव्यबस्थिताभ्यां दक्षिणोत्तरायताभ्यां च विभक्ता विच्छिन्नाः, पूर्वार्धे चा 10 पुष्कराधः परार्द्ध च व्यवस्थिताः, एतैरेव नामभिर्जम्बूद्वीपकैः समा संख्या येषां भरतादिक्षेत्राणां ते जम्बूद्वीपकसमसंख्याः चक्रना| मिप्रतिबद्धारकसंस्थिताः, तत्र वर्षधरपर्वता निषधगिरिसदृशोच्छ्रायाः, चतुर्योजनशतोच्चा इत्यर्थः, कालोदलवणजलस्पर्शिनो | वंशधरसेष्वाकाराः कालोदसमुद्रो धातकीरखण्डपरिक्षेपी लवणसमुद्रो जम्बूद्वीपपरिक्षेपी एतयोर्जलं कालोदलवणजलं तत् स्प्रष्टुं | | शीलमेषामिति कालोदलवणजलस्पर्शिनो हिमवदादयः, सह इष्वाकारपर्वताभ्यां पंचयोजनशतोचाभ्यामिति, धातकीखण्डवर्तिनश्च हिमवदादयो जम्बूद्वीपकहिमवदादिविच्छेदप्रतिनिषद्याव्यवस्थिताः,वैताढ्यादयः क्षेत्राणि चेति, अरविवरसंस्थिता वंशा इति, अराणां विबराणि-अन्तरालानि तद्वद् व्यवस्थिताः वंशाः क्षेत्राणि तत्रेति, संक्षेपात्तु प्रतिपत्तव्यमिदं,यन्नाम किंचिन्नदीदेवकुरूतरकुरुप्रभृति जम्बुद्वीपेऽभिहितं तत् सर्व धातकीखण्डे द्विर्द्विरवमातव्यमिति, यथैव धातकीखण्डे जम्बूद्वीपविधिरुक्तस्तथैव पुष्कराद्धे च ॥१३॥ सूत्रं ॥ . पुष्करद्वीपः कालोदकसमुद्रपरिक्षेपी षोडशलक्षाविष्कम्भस्तस्याद्धमारात्तनमष्टौ योजनलक्षास्तस्मिन् पुष्कराद्धे,जम्बूद्वीपवद्विधिद्रष्टव्यः, यश्च धातकीखण्डे विधिरुक्त इधाकारौ दक्षिणोत्तरदिगमध्यव्यवस्थितौ दक्षिणोत्तरायतौ पंचशतोचौ द्वौ, तथा| मंदरौ चतुरशीतिसहस्रोच्छायादिको, वंशधराः चतुःशतोचा इत्येवमादिकः संख्याविशेषनियमः स पुष्कराद्धेऽप्यशेषो वे-2॥१७६॥ |दितव्य इति, 'ततः परमित्यादि भाष्यम् , आ आरात्तनपुष्करार्द्धात परतः समनन्तरो धान्यपल्यकार्कीकृतिबलयवृत्तो मानु ॥१७६॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy