________________
धीतस्वार्थ
हरि०
३ अध्या०
पोत्तरामिधानो गिरिर्मनुष्यलोकपरिक्षेपी महानगरप्रकारप्रतीकाशः कनकमयः पुष्करद्वीपार्द्धविभागकारीति, शेषमुच्छ्रायादि सुज्ञानं न कदाचित् तस्मादित्यादि (पृ.८६-१)अस्मात् मानुषोत्तराद् गिरेः परतो न नरो धीयते, तथा संहरणतोऽपि न सन्ति मनु- मानुषोत्तरः प्यास्तत्र, संहरणं नाम वैराद्यनुबंधात् केनचिद्देव विद्याधरादिना इत्यमनुष्यः, ततोऽत्रोत्क्षिप्य नीयेतायं यत्रोर्वशोषं शुष्यतु | म्रियतां वाप्यकृतप्रतीकारः क्षिप्रम्, एवं वैरादिनिर्यातनार्थ संहरणममूनि विहाय क्रियते "समणिं अवगतवेदं परिहारपुलागमप्प | मत्तं च । चोद्दसपुचिं आहारगं च णवि कोइ संहरइ ॥ १ ॥ इदमपि संहरणतो न मनुष्यास्ततः परत इति, अवश्यं हि मनुध्येण मर्तव्यं अन्तरे मानुषोत्तरनगस्येति, तथा 'चारणविद्याधरधिप्राप्ताश्चेति मनुष्यास्तमुल्लंघ्य गताः सन्तः परतो न नियन्त इति नियम्यते, न पुनर्गमनमेषां मानुषोत्तरादहिनिषिध्यते, तपोविशेषानुष्ठानाजङ्घाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिद्वीपान् गच्छन्ति चैत्यवन्दनायै, प्रसिद्धश्वायमाबश्यकादिष्वपि प्रायो विधिः, तथा विद्याधरा महाविद्यासम्पन्नाः, ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छति परतो, नतु प्राणान् परिवर्जयंति तत्रैवेति, एवंविधा अतिशयप्राप्ता अपि तत्र नो नियन्ते, | किमुत निरतिशयमनुष्या इति दर्शयति-'अन्यत्र समुद्घातोपपाताभ्या'मित्यपोद्यते,मारणान्तिकसमुद्घातेन समुपहतः कश्चिदर्द्धतृतीयद्वीपान्तरवर्ती बहिर्वीपसमुद्रपुत्पत्स्यते तेन चोत्पत्तिप्रदेशे प्रक्षिप्तमात्मप्रदेशजालमिलिकागतिना पश्चात्तु म्रियते तत्र व्यवस्थित इति, तथा उपपातमङ्गीकृत्य जन्मामिसम्बध्यते, बहिद्वीपसमुद्रवर्तिनाऽसुमता येन मनुष्यायुर्निबद्धमर्धतृतीयद्वीपाभ्यन्तरे उत्पत्स्यते वक्रगत्या तस्य तन्मनुष्यायुर्वकाले विपक्ष्यते, तदेव चासौ मनुष्यो जातः, तदुदयवर्तित्वात् , तथा धागमः-"मणु-1111
॥१७७॥ | स्से णं भंते !. मणुस्सेसु उववाइ अमणुस्से मणुस्सेसु उववजइ ?, गोयमा! मणुस्से मणुस्सेसु उववजइ, नो अमणुस्से मणुस्सेसु
OEMOHamadmimadmoremosalma
॥१७७।।।
es
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org