SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ INउववजइ" एवं समुद्घातोपपातौ विरहय्य नान्येन प्रकारेण बहिर्मानुषोत्तरधरणिधरान्मरणं मनुष्याणां जन्म वा संभाव्यत इति। श्रीतस्वार्थये त्वेतद् भाष्य गमनप्रतिषेधद्वारेण विद्याधरऋद्धिप्राप्तानामाचक्षते तेषामागमविरोधः, सर्वेषां हि चारणादीनामागमे गमनाभ्य मानुषोत्तरः हरि० ३ अध्या० नुज्ञानात् , बहिर्जन्ममरणे न सम्भाव्येते, इत्यवधिकृत्येदमुच्यते-'अत एव मानुषोत्तर' इति, (८६-४) 'तदेवमर्वाग्मानु षोत्तरस्ये'त्यादि (८६.५) भाष्यं, व्यावर्णितलक्षणस्य मानुषोत्तरस्य गिरेकि जम्बूद्वीपधातकीखण्डपुष्करान्यि तृतीया द्वीपाः,लवणकालोदसमुद्रद्वयं,जम्बूद्वीप एको धातकीखण्डे द्वौ पुष्कराद्धे च द्वावेवं पञ्च मन्दराः, जम्बूद्वीपे भरतादीनि सप्त क्षेत्राणि धातकी खण्डे चतुर्दश पुष्कराधै चतुर्दश एवं पंचत्रिंशत् क्षेत्राणि, जंबूद्वीपे हिमवदाद्याः षट् धातकीखण्डे द्वादश पुष्करा· द्वादश एवं त्रिंशद्वर्षधरपर्वताः, जम्बूद्वीपे एको धातकीखण्डे द्वौ पुष्कराधे द्वौ चैवं पञ्च देवकुरवः, एवमेव पञ्चोत्तराः कुरवः, जम्बूद्वीपे । द्वात्रिंशत् धातकीखण्ड चतुःषष्टिः पुष्कराढ़े च एवं षष्टयधिकं शतं चक्रवर्तिविजयानां, पंचसु भरतेषु ऐरवतेषु प्रत्येकं पञ्चविंश|तिर्जनपदाः अर्द्ध चार्याः,एते दशगुणा द्वे शते पंचपंचाशदधिके जनपदानामार्याणां,जम्बूद्वीप एव हिमवतः प्रापश्चादिक्षु सप्तसप्तान्तरद्वीपा एकत्र अष्टाविंशतिस्तथा शिखरिणोऽप्यष्टाविंशति, एवमेते पदपंचाशद्भवंति, उत्सेघाङ्गुलं सहस्रगुणितं प्रमाणाडगुलं | भवति,तन्मानेन चैषां द्वीपक्षेत्रगिरिकूटसरित्सागरकाण्डपातालभवनकल्पविमानादीनां विष्कम्भायामपरिधयो ग्राह्याः, क्षेत्रादीनि च यथावत् परिमाणतो ज्ञात्वा तत्प्रत्ययार्थ संख्यानं युक्तं, तच्च गणितबेभ्यः साक्षात् सम्बन्धिफलत्वादव्यभिचारि प्रत्येतव्यं, ॥१७८॥ यैश्च क्षेत्रपरिमाणं संख्यातं तैरवश्य संख्यानशास्त्रं प्रणेयं, प्रमेयपदार्थप्रणयने प्रमाणप्रणयनवत्, यद्यपि चेयत्ता आगममात्रप्र तिपाद्या तथाऽप्यत्र संबन्धित्वात् संख्यानशास्त्रं प्रणेयं, प्रतिपादितं तदन्यैरपि संख्यानं, तत् संख्यानलक्षणं तु नोक्तं, यदप्युक्तं ॥१७८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy