SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ । श्रीतवार्थ हरि० ३ अध्या० तदपि क्षेत्रपरिक्षेपादि व्यमिचरति सर्व भुवनकोशादिप्रक्रियान्तं प्रतिदर्य,प्रायश्च सावर्णिमांसपायननुद्वादयः(?) ये सातिशयज्यो|तिषक्षेत्रगणितशास्त्रानमिज्ञानास्तेषामविषय एवाय,यदि नाम मूढतया कश्चिदमिनिवेशनं कुर्यात् स तु प्रतिवृत्तफलकसूत्रदीपच्छाया- मानुषोत्तरः | दिप्रत्ययैः प्रत्याय्यो यस्येयान् विष्कम्भस्तस्य परिक्षेपः कियान् भवतीति,संख्याननियमात् पूर्वापराविरोधि, प्रत्यक्षफलं च संख्यानमतः सर्वज्ञज्ञानविषयाभ्यन्तरत्वात् ज्ञानातिशयत्वाच्च महातडागोदरसंस्थितजलद्रव्यपलपरिज्ञानोपायोपदेशवत् तीर्थकरैः सर्वमन| वद्यमादर्शितं सर्वज्ञतालाञ्छनमिति, अत्राह--'उक्तं भवते' (८६-९) त्याद्यापातनिकाग्रन्थः । सूत्रेपूक्तं आश्रवप्रस्तावे षष्ठेऽध्याये || | 'स्वभावमार्दवार्जवत्वं च मानुषस्येति तत्र के मनुष्या आर्यादिभेदेन व्यवस्थिताः क वा द्वीपे क्षेत्रे समुद्रे वा ?, अत्रोच्यते-IN प्राग् मानुषोत्तरान्मनुष्याः (३-१४) मानुषोत्तरगिरिमर्यादाम्यवच्छिन्नाः पञ्चत्रिंशत्सु भरतादिक्षेत्रेषु सान्तरद्वीपेषु जन्मासादयन्त मनुष्याः,एतेन भाष्येण न व्याप्तिर तृतीयद्वीपानां समुद्रद्वयस्य च दर्शिता, अधुना व्याप्तिमादर्शयति-'संहरणविद्धियोगाविति"भारतका इत्यादि,(८७-२) सर्वत्र संहरणादिभिः कारणैः सबिधानं स्यान्मनुष्याणामिति। एवमेषां स्थान निरूप्य मनुष्याणां क्षेत्रादिविभागेन भेदमाख्याति"भारतका इत्यादि(८७-४) सुझानं ॥ अधुनपा क्षेत्रादिकृत एव विभागो विशेष्यते कर्मनिर्वृत्तिसंश्रयेण, अतस्तदाख्यानायाह आर्या म्लिशश्च (३-१५) चशब्दोऽनेकभेदत्वमनयोः आपादयति । 'द्विविधा' इत्यादि भाष्य, I. (८७-७) तत्राद्धषड्विंशतिजनपदजातान्वयजा | ॥१७९|| आर्याः, अन्यत्रजा म्लेच्छाः, तत्र क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानुगताचरणशीला आर्याः, ॥१७९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy