SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीतस्त्रार्थ हरि० ३ अध्या० ॥१८०॥ Jain Education International | एतद्विपरीता म्लेच्छा अत्यन्ताव्यक्तानियतभाषावैष्टत्वात्, 'तत्र आर्याः षड़िधा' इत्यादि, क्षेत्रजातिकुलकर्म्मशिल्पभाषाभेदेन, 'तत्र क्षेत्र आर्या इत्यादि सुज्ञानं, 'जात्यार्या इक्ष्वाकव' (८७-११) इत्यादि सर्व एते जातिभेदाः केनचित् निमित्तांतरेणाध्यवसेयाः, 'कुलार्याः' इत्यादि (८७ - १३) निमित्तभेदेन भिद्यन्ते, अपरे परिभाषन्ते पित्रन्वयो जातिः मात्रन्वयः कुलं 'कर्मा' इत्यादि (८७-१५) अनाचार्यजं किल कर्म्म, तत्रार्याः कर्म्मार्या इति, आचार्योपदेशशिक्षितं शिल्पं तन्तुवायादि, तत्रार्याः शिल्पार्या इत्यादि 'भाषाऽर्या नामे' त्यादि (८८ - १) शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृताऽर्धमागधिकादिका च तत्र शिष्टभाषानियता अकारादयो वर्णा विशिष्टेन पौवापर्येण सन्निवेशिताः यस्य शब्दप्रधान संव्यवहारस्यासौ शिष्टभाषा नियतवर्णस्तं, लोकरूढ्याऽत्यन्तप्रसिद्धः संव्यवहारे, तमेवंविधं पंचविधानामार्याणां क्षेत्रादिकं भाषते ये ते भाषाssर्याः इति । एतद्विपरीता ग्लिश:' (८९-४) उक्त क्षेत्रजातिकुलकर्म्मशिल्पभाषाव्यतिरिक्तक्षेत्रादिषट्कभाजः सर्वे मिलशो भवंति, शकयवनकिरातकांबोजवाल्ही कादयोऽनेकमेदाः, तथा अन्तरद्वीपकाः किल म्लेच्छा एव, क्षेत्रादिषट्कविपर्ययात् 'तद्यथा| हिमवतः प्राक् पश्चाच विदिक्षु' इत्यादि माध्य. (८९ - ४) हिमवतः प्राग्भागे पञ्चाद्भागे च विदिक्षु पूर्वोत्तरान्तरालादिषु श्रीणि त्रीणि योजनशतानि लवणजलधिमवगाह्य द्वीपकाः प्रथमतः सन्निविष्टाः, तासां मनुष्यविजातीनामेकोरुकादीनां पूर्वोत्तर| स्यां दिशि त्रीणि योजनशतान्यवगाह्य लवणसागरजलं त्रिशतायामविष्कम्भः प्रथम एकोरुकाभिधानो द्वीप एकोरुकपुरुषाणामधिवासः, द्वीपनामतः पुरुषनामानि ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमा एकोरुका एवेत्येवं शेषा अपि वाच्याः, तथा | दक्षिणपूर्वस्यां दिशि ( लवणजलधिमंत्रगास) हिमवतः त्रीणि शतानि त्रिशतायामविष्कम्भः प्रथमो द्वीप आभाषिकाभिधानः For Personal & Private Use Only आर्या नार्याः 1182011 www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy