SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थ- हरि० | वचनात् (नन्दी) सर्व सम्यग्दृष्टयो ज्ञानिनश्च, तस्मादपि कारणात् , न केवलं श्रुतोपग्रहत्वेन, विपर्ययान-मत्यादीन् न श्रयत इति |||| नाम्युपै (ति) अतश्च-अस्मात् कारणात् प्रत्यक्षानुमानोपमानाप्तवचनानामपि च प्रागभिहितस्वरूपाणां प्रामाण्यमभ्य प्रमाणनये नुज्ञातमि(वंत इस.)ति,एतेन यत् 'प्रत्यक्षमन्यदि' त्यस्मिन् सत्रे प्रतिज्ञातं नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति | पूर्वरिवचः तथा परस्तावक्ष्यामः इति तदुक्तं वेदितव्यं, एवं हि सम्यग्दृष्टित्वात् सम्यग्ज्ञानित्वाच्च सर्वजीवानां सर्वज्ञानानामेव प्रामाण्यं, प्रतिभासकत्वादिति ॥ साम्प्रतं प्रमाणनयविचारसमनन्तराध्यायार्थमुपसंहरबशङ्कार्थ वास्य पूर्वसूरिबहुमतत्त्वं कारिकाभिरुपदर्शयन्नाह'आह चे'त्यादि, आह च कश्चित् पूर्वसरिः 'विज्ञाये'त्यादि, विज्ञाय एकार्थानि पदानि--पर्यायशब्दरूपाणि तद्यथा-जीवः प्राणी जन्तुः इत्यादीनि च, अर्थपदानि च-निरुक्तपदानि, जीवतीति जीवः, प्राणा अस्य विद्युत इति प्राणी, जायत इति जंतुरित्येवमादीनि, विधानं नामस्थापनादिकं इष्टं च निर्देशस्वामित्वादि चशब्दादन्यञ्च तन्त्रयुक्यादि, तथाऽऽद्यं परोक्षस्य प्रामाण्यस्यावावभिधानं तत्पूर्णकमेव प्रत्यक्षमिनिज्ञापनार्थाभित्यादि, विन्यस्य नामादिभिः परिक्षेपात्-समन्तात् नयैः नैगमादिमिः परीक्ष्याणि-मीमांस्यानि तत्त्वानि-जीवादीनि ॥१॥ ज्ञान-मत्यादि सविपर्यासं-सह विपर्यासः त्रिमिः त्रयः अयन्तीति त्रयो नैगमादयः अभ्युपगच्छति, आदितः आदेरारभ्य नयाः सर्वमष्टविधं ज्ञानं विभङ्गान्तं, एतच्च सामान्यतः सम्यग्दृष्टेः-उक्तलक्षणस्य ज्ञान मिध्यादृष्टेर्चिपर्यासः मिथ्यात्वग्रहावेशादिति ।। २ ।। 'ऋजुसूत्र 'इत्यादि, ऋजुसूत्रो नयः षण्| मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते, मतिं सविपर्ययां श्रुतोपग्रहात् श्रुतोपकारकत्वात् अनन्यत्वात्-श्रुतानन्यत्वेन न श्रयत ||१०७|| इति, श्रुतकेवले तु-श्रुतज्ञानकेवलज्ञाने तु पुनः शन्दः श्रयते उक्तनीत्या, अत एवाह--नान्यत् मत्यादि श्रयते, श्रुताङ्ग ॥१०७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy