SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थहरि० त्यादि स्फीतं-ऋद्धं अपहाय-त्यक्त्वा राज्यं--जनपदादि,किमित्याह-'शमाय धीमान् प्रवधाज'शमाय तीर्थप्रवर्त्तनेन प्रक्रान्तजगतः धीमान-अतिशयज्ञानवान् ‘प्रवबाज' प्रव्रज्यामभ्युपेतवान् इति, प्रवज्याबहुत्वाद्विशेषामिधानपुरस्सरं विशेपम- वीरवृत्तं भिधित्सुराह-"प्रतिपद्ये" त्यादि (पृ. २-१६) प्रतिपद्य-गृहीत्वा 'अशुभशमनं' अशुभकर्मशमनायेति प्रतिपत्तव्यं, संवेगभावादित्यशुभशमनं 'निःश्रेयससाधनं ' प्रेयःसद्विधिस्थितस्य ध्यानादिभावान् मोक्षसाधकं, किं तदित्याह । -'श्रमणलिङ्ग' श्रमणचिह्न, लोचदेवव्यसंधारणरूपं, भूयश्च 'कृतसामायिकक, ति, कृतं सामायिककर्म येनासौ कुतसामायिककर्मा, अधिकृतसमत्वभावस्थित इत्यर्थः, किमित्याह-हिंसादिनिवृत्तिरूपाण्यर्थतः 'विधिवत् समारोप्य' सिद्धनमस्कारपूर्वकं विधिनाऽऽत्मस्थानि कृत्वा, अङ्गीकृत्येत्यर्थः, एतच्च स्वतीर्थयतिक्रमोपदर्शनपरं, न पुनरत्रायं स्थितक्रमः, यत एवमागमः- "काऊग णमोकार सिद्धाणमभिग्गहं तु सो गिप्पे (हे )। सवं मे अकरणिजं पावंति चरित्तमारूढो ॥१॥" (कृत्वा ! नमस्कार सिद्धानामभिग्रहं तु सोऽग्रहीत् । सर्व ममाकरणीयं पापमिति चारित्रमारूढः॥१॥) भूयश्च प्रतिसमयमप्रमादवृद्धया परमगुणसमन्वितो विहरत्येव भगवान् , तथा चाह-“सम्यक्त्वे" त्यादि,(पृ.३-१७) सम्यक्त्वं क्षायिककल्पं क्षायिकमेव वा,अतो ज्ञानं ? केवलज्ञानवज्यं चतुर्दा,चारित्रं छेदोपस्थाप्यपरिहारविशुद्धिरहितम् ,अवस्थाविशेषभेदेन वृद्धवादः,संक्रो निरुद्धसर्वाश्रवत्वात् कृत्स्नः, तपो बाह्यं षड्विधमपि,आन्तरं तु यथासम्भवं, प्रायः प्रायश्चित्ताद्यभावात् , ध्यानस्य तु भावात् , समाधिः सर्वत्रैकाग्रता, एवमनेन बलेन युक्तः सन् किमित्याह-मोहादीनि निहत्य-प्रक्षपय्य 'अशुभानि' घातिकर्मत्वेन शेषकर्मभ्योऽपि जघन्यानि चत्वारि | कर्माणि--मोहज्ञानदर्शनावरणान्तरायारव्यानि, ततः किमित्याह-"केवले"त्यादि (पृ.३-१८) केवलम्-एक शुद्धं अधिगम्य-प्राप्य, For Personal Private Use Only Join Education international www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy