SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीवीरवृत्तं - श्रीत हरि० दाह-'त्रिभिरपि शुद्धर्युका', नैकन द्वाभ्यां वा, निदर्शनमाह-शैत्यद्युतिकान्तिभिरिवेन्दुर्युक्तः, तत्र शैत्यम्-आल्हा- दक द्युतिः-अतीव निर्मलता कान्तिः-मनोहरता ।। अधिकृतदेवताविशेषस्यैव जातस्य यत् स्वरूपं तदनिधित्सुराह-"शुभसारे"त्यादि | (पृ-२-१३) अत्र सच्चादयो विशेष्याः शुभसारा इति विशेषणं, सत्त्वं च संहननं चेत्यादिद्धन्द्वः, तत्र सत्त्वम्-अवैक्लव्यं संहननंशरीरदढिमा वीर्यम्-उत्साहो माहात्म्यं-प्रभुशक्तिः रूप-सुदराङ्गत्वं गुणा-गारपीपदाक्षिण्यादयः,(ते सच्चादयः शुभसा) राः,शुभाःप्रकृतिसुन्दराः स्वरूपेण साराः-प्रधाना हितप्रयोजनत्वेन, सारशब्दः प्राधान्ये, सारोऽयमत्र गृह इति यथा, एभिः शुभसारसच्चादिभियुक्तः-संपन्नः सन् 'जगति' पृथिव्यां 'महावीर इति' सूर वीर विक्रान्तौ इति, कषायादिशत्रुजयात् महाविक्रान्तो महावीर इत्येवं 'त्रिदशैः देवैः 'गुणतः सङ्गमकोपसर्गजनितदुःखसहननिमित्तेन 'कृताभिख्यः अभिख्यातिः अभिख्या एवमिति गौणनाम, कृता-प्रतिष्ठापिता अभिख्याऽस्येति कृताभिख्य इति,स च राजधर्ममनुपाल्य प्रववाज,कुतः अवगम्य तवमित्याह-'खयमेवे'त्यादि (पृ-२-१४) स्वयमेव पूर्वसुचरिताभ्यासाद् उपदेशमन्तरेणैव तदा 'बुद्धतत्वो' अवगतपरमार्थः सन् 'सत्वहिताभ्युद्यताचलितसवः' सच्चहिताय-प्राणिहितार्थमभ्युद्यतं-प्रवृत्तमचलितं-निष्पकम्पं सचम्-उक्तलक्षणं यस्येति विग्रहः,स सच्चानां दुःखबहुत्त्वात् संसारादुद्धरणं न्याय्यं तीर्थप्रवर्त्तनेनेति चिन्तयेत्, 'अभिनन्दितशुभसचः' अभिनन्दितं-उपबृंहितं सच्चार्थप्रवृत्त्या सत्त्वम्-उक्तलक्षणमेव यस्य स तथाविधः, कैरित्याह-सेन्द्रैः, शक्रादिमिर्लोकान्तिकैर्देवैः-सारस्वतादिभिः, एवं बुद्धतच्यो यत् कृतवाँस्तदमिधातुमाह-'जन्मे' त्यादि (पृ-२-९५) 'जन्मजरामरणात जन्मजरामरणैरभिद्रुतं जगत् त्रिभुव-| | नमशरणम्-अत्राणमभिसमीक्ष्य-ज्ञानचक्षुषा दृष्टा निःसारं-निःसुखं कदलीग पमं वा ज्ञात्वा, तथा किं कृतवानित्याह-'स्फीते न्तयेत्, 'अभिनाकान्तिकैर्देवैः सारा जगत् त्रिभुवः ।। Jan Education international www.jainelibrary.org For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy