SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रदेशपरिमाणं त्यर्थः, तदयं मूर्तेतरेषु साधारणसत्तानिबन्धनत्वात् , स्पष्टतराभिघित्सयाऽऽह-सर्वसूक्ष्मस्य परमाणोः सर्वलपोरित्यर्थः, अव-18 श्रीतस्वार्थहरि० गाह इत्यवगाहोऽवस्थानमित्येषः प्रदेशः, एवम्भूता असंख्येया धर्माधर्मयोरिति । ५ अध्या० जीवस्य चेति ॥५-८॥ सूत्रम् ।। एतद् व्याचष्टे-'एकजीवस्ये'त्यादिना (१२२-९) एकजीवस्य-एकजीवव्यक्तेः चः समुच्चये असङ्ख्याः सङ्ख्यातीताःIT | प्रदेशा भवन्ति, न केवलं धर्माधर्मयोरेवेति । आकाशस्यानन्ता इति ॥५-९॥ सूत्रम् ।। ___एतद् व्याचष्टे-'लोके'त्यादिना (१२२-११) लोकालोकाकाशस्य सामान्येनाखिलस्य, किमित्याह-अनन्ताः प्रदेशाः, अप| र्यवसाना इत्यर्थः, विशेषेण लोकाकाशस्य पुनः धर्माधर्मकजीवैः, किमित्याह-तुल्याः सरशाः समानाः प्रदेशा इति, इयोस्तु IN विशेषः-धर्मादीनां वितता एव, जीवस्य तु संकोचविकाशधर्माण इति ॥ संख्येयासंख्येयाश्च पुद्गलानामिति ॥ ५-१० ॥ सूत्रम् ॥ एतद्व्याचष्टे-'संख्येया' इत्यादिना (१२२-१४) यथा सम्भवति परिणामवैचित्र्यात्, केषामित्याह-पुद्गलानाम् ,इह पुद्गलाः || परमाण्वादयः अचित्तमहास्कन्धावसाना गृह्यन्ते, पूरणगलनधर्मात् , अनन्ताः सूत्रेऽनुपात्ता अपि चशन्दात् लभ्यन्ते, अनुवृत्तेरिति, ॥२१६॥ | एतदाह-अनन्ता इति वर्तते, तदेतदुक्तं भवति-अनुवर्त्तन्ते नाम विधयो न चानुवर्तनादेव भवति, किं तर्हि ?, यत्नादिति । नाणोरिति ॥५-११ ॥ सूत्रम् ॥ ॥२१६॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy