________________
प्रदेशपरिमाणं
त्यर्थः, तदयं मूर्तेतरेषु साधारणसत्तानिबन्धनत्वात् , स्पष्टतराभिघित्सयाऽऽह-सर्वसूक्ष्मस्य परमाणोः सर्वलपोरित्यर्थः, अव-18 श्रीतस्वार्थहरि०
गाह इत्यवगाहोऽवस्थानमित्येषः प्रदेशः, एवम्भूता असंख्येया धर्माधर्मयोरिति । ५ अध्या०
जीवस्य चेति ॥५-८॥ सूत्रम् ।। एतद् व्याचष्टे-'एकजीवस्ये'त्यादिना (१२२-९) एकजीवस्य-एकजीवव्यक्तेः चः समुच्चये असङ्ख्याः सङ्ख्यातीताःIT | प्रदेशा भवन्ति, न केवलं धर्माधर्मयोरेवेति ।
आकाशस्यानन्ता इति ॥५-९॥ सूत्रम् ।। ___एतद् व्याचष्टे-'लोके'त्यादिना (१२२-११) लोकालोकाकाशस्य सामान्येनाखिलस्य, किमित्याह-अनन्ताः प्रदेशाः, अप| र्यवसाना इत्यर्थः, विशेषेण लोकाकाशस्य पुनः धर्माधर्मकजीवैः, किमित्याह-तुल्याः सरशाः समानाः प्रदेशा इति, इयोस्तु IN विशेषः-धर्मादीनां वितता एव, जीवस्य तु संकोचविकाशधर्माण इति ॥
संख्येयासंख्येयाश्च पुद्गलानामिति ॥ ५-१० ॥ सूत्रम् ॥ एतद्व्याचष्टे-'संख्येया' इत्यादिना (१२२-१४) यथा सम्भवति परिणामवैचित्र्यात्, केषामित्याह-पुद्गलानाम् ,इह पुद्गलाः ||
परमाण्वादयः अचित्तमहास्कन्धावसाना गृह्यन्ते, पूरणगलनधर्मात् , अनन्ताः सूत्रेऽनुपात्ता अपि चशन्दात् लभ्यन्ते, अनुवृत्तेरिति, ॥२१६॥ | एतदाह-अनन्ता इति वर्तते, तदेतदुक्तं भवति-अनुवर्त्तन्ते नाम विधयो न चानुवर्तनादेव भवति, किं तर्हि ?, यत्नादिति ।
नाणोरिति ॥५-११ ॥ सूत्रम् ॥
॥२१६॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org