________________
श्रीतस्वार्थहरि०
५ अध्या०
॥२१५ ॥
Jain Education International
शमेव यावत् धर्मादीन्यनन्तरोदितानि, किमित्याह-निष्कियाणि भवन्ति, विशिष्टक्रियाप्रतिषेधोऽयं, यदाह - पुद्गलजीवास्तु | पुद्गलजीवाः पुनः क्रियावंतः, अभिमतक्रियाविशेषमाह-क्रियेति गतिकर्माह सूत्रकारः, गतिक्रियामित्यर्थः, नापेक्षिकां उत्पादक्रियामिति, सा हि धर्मादीनामपि समस्त्येवेत्यभिप्रायः । सूत्रान्तरसम्बन्धमाह-'अत्राहोक्त' मित्यादिना (१२२- १) अत्राहोतं भवता प्रदेशावयवबहुत्वं सामान्येन कायसंज्ञं धर्मादिकायाभिधानमिति तत् क एषां धर्मादीनां कायानां प्रदेशावयय नियमः ?, केषां प्रदेशाः केषां वा अवयवा इति, अमृत्र्त्तेष्ववयवव्यवहारो दुर्घटः, मूर्त्तेषु चान्त्यावयवेषु परमाणुपु प्रदेशव्यवहार इत्यभिप्रायः, एवं पराभिप्रायमाशंक्याह - अनोच्यते, सर्वेषाममूर्त्तानां धर्मादीनां प्रदेशाः सन्निकृष्टा देशाः प्रदेशा इतिकृत्वा, परमाणोरित्येतत् प्राप्तेऽन्यत आह- अन्यत्र परमाणोः परमाणुं मुक्त्या, द्रव्यतोऽशक्यभेदस्य परमाणुत्वात्, समानजा|तीयप्रदेशप्रतिषेधोऽयं रसादयस्तु पर्याया विद्यन्ते, अवयवास्तु विसकलितभेदवृत्तयः स्कन्धानामेवानन्तानन्तप्रदेशकान्तानां, वक्ष्यति यस्मात् सूत्रकारः, किमित्याह-'अणव' इत्यादि (१२२-४) अणवः - परमाणवः स्कन्धाश्च तत्संहतिरूपाः (भेद) संघातेभ्यः | स्कन्धाः भेदेभ्योऽणव उत्पद्यन्ते, अत एवैते अवयूयमानत्वादवयवा इति चैतत्, स्कन्धावस्थायां सर्वथाऽणुत्वासिद्धेः सिद्धौ वा प्रत्येकपरमाणुपुद्गलेष्विव स्कन्धायोगाद्, एतेन तत्प्रदेशत्व सिद्धिरिति । एवं प्रदेशावयवविभागमेषामभिधाय तदियत्तामभिधातुमाहअसङ्घयेयाः प्रदेशा धर्माधर्मयोरिति ॥ ५-७ ॥ सूत्रम् ॥
समुदायार्थः प्रकटः । अवयवार्थ त्वाह- 'प्रदेश नामे त्यादिना (१२२-७) प्रदेश उक्तार्थः, नामशब्दः किल एवार्थः स च परोक्षाप्तागमवाद सूचकः, एवमाप्ताः कथयंति, यदुत अपेक्षाप्रयोजनस्तन्निर्वृत्तये वा आपेक्षिकः, स्थिरा विभागापेक्षया, सर्वलघुरि
For Personal & Private Use Only
निष्क्रियत्वं
॥२१५॥
www.jainelibrary.org