SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री तवार्थहरि० २ अध्या० ॥११०॥ Jain Education International farargrafवंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ सूत्रं ॥ च नव चेत्यादिर्द्वन्द्वः पश्वाद् बहुबीहिः, द्विनवाष्टादशैकविंशतित्रयो भेदा येषां ते तथेति समासः, 'यथाक्रम' मिति पूर्वसूत्रोपन्यासक्रमेण, न त्वेकैकस्यैते समस्तानां वेति सूत्रसमुदायार्थः । अवयवार्थं त्वाह वृत्तिकार:- 'एते' इत्यादिना (पृ.३९-८), एते अनन्तरोक्ताः औपशमिकादयः पञ्च भावाः - भवनलक्षणाः, किमित्याह - द्विनवाष्टादशैकविंशतित्रिभेदा भवन्ति, 'तथे 'त्युपन्यासार्थः, औपशमिकः उक्तलक्षणः द्विभेदो वक्ष्यमाणेन भेदेनेत्यादि निगदसिद्धं यावद्येन सूत्रक्रमेणेति येनेति वक्ष्यमाणेन सम्यक्त्वचारित्रे' इत्यादिना अत ऊर्ध्वभित्यस्मात् सूत्रादुपरिष्टाद्वक्ष्यानो - भणिष्यामस्तेन क्रमेणौपशमिका| दिभेदा द्रष्टव्या इति ॥ अधुनैतानेव दर्शयन्नाह - 'तद्यथे'त्युपन्यासार्थः, सम्यक्त्वचारित्रे इति ॥ ३ ॥ सूत्रं ॥ सम्यक्त्वम् उक्तलक्षणं प्रथमेऽध्याये चारित्रं तु नवमेऽध्यायेऽग्रे वक्ष्यते ते एते औपशमिके अपि भवत इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'सम्यक्त्वं' तचरुचिरूपं 'चारित्र' सावद्य विरतिरूपं, चः समुच्चये, द्वावेतौ भेदावोपशमिको भावौ भवतः, एतावेव, न त्वेतावौपशमिकावेव, एतद्भेदयोरेव सामान्यतः क्षायोपशमिकादिभावात्, आह-क उपशमक्षयोपशमयोर्भेदः ?, उच्यते, क्षयोपशमे ह्युपशान्तस्याप्युदयोऽस्ति, प्रदेशतया कर्मणो वेदनात् न चासावभिघाताय, विपाकाभावात् उपशमे | प्रदेशकम्र्मानुभावो नास्तीत्यं भेदः, तथा चागमः - " से णूणं भंते ! पोरइअस्स वा मणुअस्स वा देवस्स वा जे कडे कम्मे | णत्थि णं तस्स अवेदइत्ता मोक्खो ?, हंता गोयमा ! एवं, से केणट्टेणं भंते ! एवं वृच्चइ ?- एवं खलु गोयमा ! मए दुविहे कम्मे For Personal & Private Use Only भावभेदसंख्या औपशमिको ॥११०॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy