SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भीतवार्थहरि० क्षायिकभेदाः |पण्णत्ते, तंजहा-पदेसकम्मे अ अणुभावकम्मे अ, तत्थ णं जंतं पएसकम्मं तं नियमा वेएति, एत्थ णं जं तं अणुभावकम्मे अ-14 स्थेगइयं वेएई अत्थेगइयं न वेएइ, णायमेवं अरहया विष्णायमेयं अरहया-अयं जीवे इमं कम्मं अन्भोवगमियाए वेदणाए वेदेइ, अयं जीवे इमं कम्म उवकमियाए वेअणाए वेदिस्सइ,अहाकम्मे अहाकरणं जहा जहा तं भगव्या दिट्ठ तहा तहा तं विपरिणमिस्सइत्ति, से एतेणं गोयमा! एवं वुबह ।" अतोऽस्ति विशेष उपशमक्षयोपशमयोरिति,क्षायोपशमिकायां तच्चरुचावस्ति प्रदेशकम्मोंदयो, न स्वीपशमिकायामिति, एवं विरतावपि भावनीयमिति ।। उक्तावौपशमिकमेदौ, क्षायिकभेदानाह ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ सूत्रम्॥ । सूत्रेण, ज्ञानं च दर्शनं चेत्यादिन्द्वः. चशब्दोऽनन्तरद्वयानुकर्षणार्थः, इति सूत्रसमासार्थः। व्यासार्थ त्वाह-'ज्ञान' मित्या| दिना( पृ. ४०-१)ज्ञानं केवलज्ञानं दर्शनं केवलदर्शनं क्षायिकं प्रयच्छनाविघातका(रि दानं क्षायिकं प्राप्यविघातका)री लाभः क्षायिकः पुरुषार्थसाधनप्राप्तावविनकद्भोगः क्षायिकः उचितभोगसाधनावास्यवंध्यहेतुः उपभोगः क्षायिकः सोऽप्युचितोपभोगसाधनावाप्स्यवन्ध्यहेतुरेव, एतद्भेदस्तु सद्भुज्यत इति भोगः पुनः पुनरुपभुज्यत इत्युपभोगः, अयमिह भक्ष्यपेयवस्वपात्रादिगोचरोऽवसेयः, वीर्य क्षायिकमशेषवीर्यान्तरायक्षयजं, तेन यदुचितं तत् सर्व करोति, इतिशब्दोऽर्थपदार्थकः, एतानि सूत्रो तानि, चः समुच्चये, सम्यक्त्वचारित्रे च क्षायिक भवतः केवलिन इति नव क्षायिका भावा भवन्ति, सिद्धत्वं तु क्षायिकमपि सक-U |लकर्मक्षयजमिति नोक्तं सूत्रकृता, कर्माष्टकैकदेशक्षयजभेदानां विवक्षितत्वात् , इत्थं चैतद्दशमेऽध्याये वक्ष्यते, औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्य' (१०-२) इति वचनात् तम विस्मृत इह आचार्यस्यायं क्षायिकभावभेदो, ॥११॥ Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy