SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि २ अध्या० ॥१०९॥ Jain Education International स्वशब्द आत्मवचन एव तच्चशब्दो भावाभिधायी, ततश्व स्वतश्वमिति जीवात्मभाव एव, नैते एवेत्याह- औदयिकश्च पारिणामिकचौदयिकपारिणामिका, एतौ च स्वतच्चम् चशब्दात् सामिपातिकः इह च जीवस्वतस्वाधिकारादादावौपशमिकक्षायिकग्रहः | तत्रापि आध औपशमिक.ग्रहः, औपशमिकपूर्वकत्वात् क्षायिकस्य, तथा अल्पाश्रयत्वादल्पकालस्थायित्वाच्च दावौपशमिकस्य, तदन| न्तरं बहुतराश्रयत्वाद्ध हुकालावस्थायित्वाच्च क्षायिकस्य, तदनु बहुतराश्रयत्वादेः क्षायोपशमिकस्य, तदन्वौदयिकस्यात एव हेतोः, | अन्योदयप्रधानत्वाच्च तदनु पारिणामिकस्य, महाविषयत्वात्, सर्व एवेति स्वतत्वमिति, निरुपचरितौ संसारापवर्गावस्य, अन्य| थैतदभावः, औदयिकाद्यभावे संसाराभावात्, न हि स्फटिकमणेरपि पद्मरागाद्युपधानसन्निधाने तत्स्वभावतागर्भतद्भावमन्तरेण रक्ततादयोऽतिप्रसङ्गात्, अन्धानामपि तथा तद्भावप्राप्तेः, इष्टा च परैरप्येषा अस्य तत्स्वभावता दिदृक्षावासनादिशब्दवाच्येति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'औपशमिक' इत्यादिना (पृ. ३९-५) तत्रोपशमनमुपशमः - कर्म्मणोऽनुदयक्षयावस्था भस्मपट| लावच्छन्नानिवत् स प्रयोजनमस्येति औपशमिकः, तेन वा निर्वृत्त इति, तथा ( क्षयः ) तदत्यन्तापचयः प्रयोजनमस्येति तेन वा | निर्वृत्त इति क्षायिकः, क्षयोपशमाभ्यां निर्वृत्तः क्षायोपशमिकः- दरविध्याताविच्छिन्नज्वलनवत्, कर्मविपाकाविर्भाव उदयः तत्| प्रयोजनस्तन्निर्वृत्तो वा औदयिकः, पारिणामिकस्तु परिणाम एव पारिणामिकः, स्वार्थे प्रत्ययो न प्रयोजननिर्वृच्योः, जीवभव्याभव्यत्वादेरनादि पारिणामिकत्वात्, परीणामप्रयोजनत्वे तभिर्वृत्तत्वे च जीवादेः प्रागभवनेनादिमत्त्वापत्तिः, अन्यथा प्रयोजनत्वाद्ययोगात्, इतिशब्दोऽर्थपदार्थकः, एते औपशमिकाद्यर्थास्ताविकाः पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति, साक्षिपाति| कस्तु तदन्तर्गतत्वादेव वृत्तिकृता नोक्तः, उपात्तस्तु सूत्रकारेण चशब्दोपादानादिति ।। अधिकृत भावानामेव पृथग्भेदाभिधानायाह For Personal & Private Use Only भावभेदाः ॥ १०९ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy