SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि. ७अध्या० MOHAN GHIMIMICHHimmarCHIHOTMAIEOE घयोग इष्टः, तसामामिष्टान्ताद साध्यसिद्धिरिति । एतेनैतदपि प्रत्युक-परेण च कारयतो नाधर्मप्रसंगा, न.समिमन्येन स्पर्श-1 यन् प्रयोजयिता दात इति, यदप्यमिहितमचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः इति, इष्टमेवैतत् , यतो येषां हिंसा लक्षणं जीवानां काष्ठादि शरीरं तदा चाव्युत्सृष्टं मावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् वाधा, यत्रोक्तं न च दृष्टान्तमात्रात् खपक्षसिद्धि'रिति, एतदप्ययुक्तम् , अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्यानिरुदाहृतः, प्रयोगस्तु-अजानानस्य प्राणवधक्रियाऽवद्यहेतुः, प्रमत्तव्यापारनिवृत्तत्वात् , तृतीयविकल्पप्राणवधक्रियावदिति, यश्चावद्यहेतुर्न भवति स प्रमत्तव्यापारनिर्वृत्तोऽपि न भवति, यथा प्रथमविकल्प इति ॥ ___यच्चाशंक्योक्तं 'स्वरसभंगुरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्तिः स्वयमेव भवति, न परप्रयत्नेन विनाश्यते वायुः प्राणो, निर्हेतुकत्वानाशस्य, किं तर्हिः, प्रयत्नः करोतीति, अनागतस्य क्षणस्योत्पत्ति प्रतिवधातीति, एतदप्य| त्यन्तमयुक्तम् , अनागतस्त्वलन्धात्मलाभः क्षणो न तावदुत्पद्यते, स चाभावस्तस्य कुतः प्रतिबन्धः?, असवरूपत्वात् , खरण-IT स्पेवातो नाभावः कर्तुं शक्यः, प्रतिबन्धाप्रतिबन्धौ च भावविषयौ, स्मर्त्तव्यं च तावत् प्राणातिपातलक्षणं स्वं सौगतेन, प्राणी यदि | भवति प्राणिविज्ञानं चोत्पद्यते हन्तुः, न चामावः प्राणी, न च प्राणिसंकल्पः तत्र हन्तुरिति, वैश्रसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः, प्रागभूतात्मलामादंकुरादिवत् , हेतुमत्त्वात् , तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः, यदा विनाशशब्देनावस्यान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टं ?, अथापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यं, |एवमपि न विनाशस्य विनाशे किंचित् कारणमुपलभामहे, प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः किमसन्नुत नित्य इति, ॥३०९|| Jan Education International For Personal &Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy