SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० ७ अध्या० ॥३१०॥ Jain Education International असच्चे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः, अथ नित्यो विनाशः कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् यच्चोक्तं 'कायस्यैव सेन्द्रियस्य तजीवितेन्द्रियं व्यपदिश्यते, नत्वन्यस्य, आत्मनोऽभावादि' ति, तदप्यमीचीनं, यतः एकस्थितिवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकस्थितिश्वात्मा, सति तस्मिन् पुरुषार्थप्रतिपत्तिरिति, ननु चानु| भवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धाः, तन, निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपन्नमिति चेत् न, परमार्थतस्तस्यासच्वात् न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणे विषयावधारणं शक्यं कर्तुं संचिन्त्य | परस्याभ्रान्तिमारणमिति, मिश्राः संचेतनादिक्षणा मारणावसानास्तत्र कस्य प्राणातिपातः ?, किं संचतयितुरथ यस्य परविज्ञानमुभयस्याभ्रान्तिः अथ येन मारित इति, सर्वथा गृहीतशरणत्रया अप्यशरणा एव सौगताः, इत्येवं विचार्यमाणं सुगतशासनं निःसारत्वान्न युक्ति क्षमत इति ॥ प्रकृतमुच्यते • व्यवस्थितमिदं - प्रमत्त एव हिंसको नाप्रमत्त इति । यद् सामान्येन कर्तृनिर्देशः यः कचित् प्रमत्त इति, कर्तुव करणान्य| भिन्नानि भिन्नानि च द्विप्रकाराणि, तत्र योगेंद्रियवीर्यज्ञानकरणान्यभेदेन वर्त्तन्ते, गमने निर्वर्थे पादवत्, कृपाणदात्रासिधेनु| कादीनि भेदेन व्यवस्थितानि, करणकारकाविनाभूता च कर्त्तृशक्तिरित्यभिन्नाः कायादयः करणत्वेन निर्दर्श्यन्ते, कृतद्वन्द्वाः कायादयस्तेषां योगस्त एव वा योग:, यथैव झात्मा कायादिभिर्युक्तस्तथा कायादिक्रिययाऽपीति, अतस्तद्व्यापारोऽपि योगः, युज्यतेSसावात्मनेति योगः, सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः, कर्तुरात्मनः तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामो योगः कायादिचेष्टा, यथाऽऽह “जोगो विरिअं थामो उच्छाह परकमो तहा चेट्ठा। सत्ती सामत्थं ति. अ जोगस्स हवंति For Personal & Private Use Only हिंसा लक्षणं ॥३१०॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy