SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ हिंसा लक्षणं श्रीतत्वार्थ हरि० ७अध्या | पञ्जाया ॥१॥" तथा अपर आह-मनसा वाचा कायेन चापि युक्तस्य वीर्यपरिणामः । जीवप्रयोगजनितः स योगसंज्ञो जिनदृष्टः ॥ १॥ कायः-शरीरमौदारिकादिभेदपुद्गलजालात्मप्रयोगनिवृत्त, प्रधानातिशयोपकारितया साधकतमत्वात् करणम् , एतदवष्टम्भात् कर्त्तात्मा गमनवल्गनलंघनावरोहणकूर्दनास्फोटनविशसमादिक्रियाः परिनिष्पादयति, घागपि वापर्याप्तिगृहीतभापावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा क्वचिद् अनभिलषितवर्णविवेकात्मनोभिलपणीयपदार्थप्रकाशने साधकतम त्वात् करणतया व्याप्रियते, मनोऽपि मनोवर्गणायोग्यस्कन्धाभिनिवृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं.मनने साधकतमत्वात् करणमात्मनः, एवमेमिः कायवाङ्मनोयोगैः समुदितैाभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम्-आत्मनः पृथकरणमाचरति यो द्रव्यभावाभ्यां भावतो वाऽपि प्रमत्तः सा हिंसेति, समुदिताश्च प्रतीता एव निर्वर्तकाः, प्रत्येकं तु कथं निवर्त्तकाः प्राणातिपातावद्यस्येति, भाव्यते-भूदकतेजोमारुतवनस्पतीनां काययोगः एवैकः स्पर्शनाख्यं चेन्द्रियमेकमेव, नतु वाङ्मनोयोगौ स्ता, तेषां च कायव्यापारजनित एव प्राणातिपातः, द्वित्रिचतुरिन्द्रियाणामसंज्ञिपंचेन्द्रियाणां च कायबाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां स्पर्शनरसनघ्राणानि श्रीन्द्रियाणां स्पर्शनरसनमाणचकृषि चतुरिन्द्रियाणां असंज्ञिनां पंचापीति, सर्वेषामन्तःकरणं नास्ति द्रव्यरूपमेकेन्द्रियादीमां, भावमनस्तु विद्यत एवात्मस्वभावत्वात् । तच्च द्रव्यरूपमन्तःकरणमन्तरेणास्पष्टमपटु | पटलावृतनेत्रवत् , संज्ञिपंचेन्द्रियाणामन्तःकरणसहितानि पंचापीन्द्रियाणि विद्यन्ते, पदवी चैषां प्रज्ञा, कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताद्यनुतिष्ठन्ति प्रकर्षतोऽप्रतिष्ठाननरकगममयोग्य, असंज्ञिपंचेन्द्रियास्तु मनोरहितत्वात् प्रथमपृथिवीनरकगमनयोग्यमेव प्रकर्षतो निवर्त्तयन्ति, एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नैवोपाददते, ते हि नरकगतिवज्यं संसारपरिभ्रमणयोग्य ॥३१॥ ॥३११॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy