SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ हिंसा लक्षणं श्रीतचार्थहरि० ७ अध्या० मेवावा निवर्तयन्ति, कायवारयोगिनः काययोगिनश्च कवायविशेषापेक्षमप्रकृष्टं, फलस्य च प्रकर्याप्रकर्षोऽन्तःकरणकषायापेक्षा, संक्षिपंचेंन्द्रियाणामारम्भहननव्यापादितकालभेदेन प्राक् प्रतिपादितो तीवमन्दबाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेष इत्यत्र सूत्रे, कचित् कायादित्रयसमिधानेऽप्यन्यतमस्यैव व्यापारस्तन्दुलमत्स्यस्य मनोव्यापार एक केवला, कचित् वाश्मनोव्यापारात् | प्राणातिपातावद्यं, यथा 'वर्ष देव! कुणालायां, दश दिवसानि पंच च। मुशलस्थूलधारामिर्यथा रात्रौ तथा दिवा ॥१॥' अत्रात्यन्तक्रूराशयाभ्यां श्रवणकाभ्यां लोककदर्थनामसहमानाभ्यां कष्टतपस्समावर्जितदेवतया तद्वचनामिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजंगमानां प्राणिनां गन्धोऽपि नासीदिति । स एप प्राणातिपातः प्रमत्तयोगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः संक्षेपा|दवसेयः, रागप्रवृत्तिकस्तावच्चमरकरिदशनचित्रकचर्ममांसाधर्थो मृगयादिक्रीडार्थो वा खजीवितमित्रादिपरिरक्षणाय वा,मायालोभौ च रागद्वेषजौ, वैरनिर्यातनादिकः परशुरामसुभोमादेरिख, क्रोधमानौ च द्वेषः, अज्ञानजो याचिकाना पश्चादिविशसनेन वर्गमिच्छताम् , अवनिपतीनां च दुष्टपरिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनाम् अप्रेक्षापूर्वकारिमियदकैरुत्फाल्यमानानां तस्करपारदारिकाद्युल्लंबनशूलिकादिमेदक्रकचपाटनच्छेदनादिकः, तथा संसारमोचकानां धर्मबुद्धया संसारात् प्राणिनो मोचयतां | परोपघातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधात् किल पुण्यावाप्तिरिति प्रवृत्ताना, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्था | इति तद्हनने नास्ति दोष इत्येवंप्रवृत्तानामशेषमेव मोहविजृमितमिति ।। सम्प्रति हिंसायाः पर्यायशब्दानाचष्टे सरिः असंमोहार्थम् , आगमे च सर्वव्यवहारदर्शनाद् , आह च-"क्रियाकारकमेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, श्रोतबुद्धिहितो मतः॥१॥ हिंसनं हिंसा द्रव्यभावाभ्यां, द्रव्यतः षड्जीवनिकायविषयं प्राणिनां प्राणानां पृथकरणं सकललोकप्रमाणोपाधिविशिष्टं रात्रि ॥३१२॥ ॥३१॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy