________________
भयोर्दुःखहेतुत्वादवद्येन योग इति तदमिमतमेव जैनाना, तयोः-प्रमत्तत्वात, न चायमेकान्तः परदुःखोत्पादादाववश्यतयाऽवद्येन श्रीतस्वार्थ
माहिंसा लक्षणं हरि०
भवितव्यम् , अकपायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पयते तमुसटशरीरस्य वा व्यपगतासुनो ७ अध्या०
मादर्शने,न च तदुःखनिमित्तमस्यापुण्यमापतति साधोः, द्रव्यमात्रवधे चागमानुसारिणो मिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति | पापागमः, एवं परसुखोत्पादेऽप्यनेकान्त इत्यन्याय्यं स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेऽप्यवद्येन योगः, कचित् परसुखोत्प
यादेः पुण्यलेशयोगो निर्जरा वा, विहितानुष्ठायिनः साधोः क्षुवपिपासार्चस्याधायकर्मनिदानेन एषणाविशुद्धेन प्रासुकानपानदानेन चेति, यच्चोक्तमग्निदृष्टान्तसामर्थ्याद्वध्योऽप्यवद्येन युज्येत वधक्रियासम्बन्धाद् हन्तवत् , यथा याग्निः पूर्व स्वाश्रयं दहतीन्धनादिकमेवं वधक्रिया वध्यसम्बन्धिनी प्राक्तावद् वधक(ध्य)मेवावयेन योजयति, कर्मस्था च मिदिः क्रियेति वचनाद् यथा मिनत्ति | कुशूलं देवदत्त इत्येवं हन्ति प्राणिनमिति, तदेतदसद्, यया क्रियया कर्तृसमवायिन्या कुशूलविदारणमुत्पाद्यते सा तु मिदिक्रिया
विवक्षिता, तथा च यया कर्तृगतया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता, ज्वलनोऽप्येतावता दृष्टान्तीक| तोप्रतिबद्धदहनखभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा वहत्येव, प्राणातिपातोऽपि हि प्रमत्तेन. प्रतियलरहितेन क्रियमाणः | | कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः, अयुद्धिपूर्वकता च प्रमत्ता, नत्र कः प्रसंगो वध्यस्थाधर्मेणी, वधकसमवायिनी
|च हननक्रिया कर्तृफलदायिन्येव, प्रमत्तस्याध्यवसायो बन्धहेतुः, न च वध्यस्यात्महनने प्रमत्तताध्यवसायः, दृष्टान्तधर्मी चाने॥३०८॥ कधर्मा, तत्र कंचिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते, अथ समस्तधर्मविवक्षया दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्यात्
R ३०८॥ मादृष्टान्तः, विकल्पसमाना चेयं जातिरुपन्यस्ता वसुषंधुवैधेयेन; खाश्रयदाहित्वमः विशेषधर्मोऽस्ति,नतु वधक्रियायाः खाश्रयेऽव
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org