________________
MOHINIOS
हिंसा लक्षणं
श्रीतवार्थ
हरि० ७ अध्या.
मिक्षादानोद्यतस्य पांसुमुष्टी राज्यं फलत इति सुगतासनविदा प्रतीतमेव, तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपातावद्यहे|तुतया ग्राह्यो, अन्यथा बहु त्रुध्यति बुद्धभाषितमिति, तथाऽऽत्मवधोऽपि जैनानामवद्यहेतुरेव, विहितमरणोपायाहते शस्त्रोल्लम्बनाग्निप्रवेशादिमिः, तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किंचित परग्रहणमपीति । एवं सति क्वचिद्भावत एव प्राणातिपातावद्यमप्रतिष्ठाननरकगामितन्दुलमत्स्यस्येव, कचिद् द्रव्यभावाभ्यां प्राणातिपातावयं सिंहमारकस्येवेति, प्रमादश्च द्वयोरपि विकल्पयोरस्त्येवाज्ञानादिलक्षणः, ततश्च प्रमत्तव्यापारेण परदारदर्शने स्पर्शने वा भवत्येवावद्यम् , अप्रमत्तस्य त्वागमानुसारिणो न भवति, यत आगमः-"हत्थपायपलिच्छिन्नं, कन्ननासविकप्पितं । अवि वाससतिं णारि, दूरतो परिवजए ॥१॥ चिसमिति ण णिज्झाए, णारिं वा सुअलंकियं । भक्रवरंपिव दट्टणं, दिह्रि पडिसमाहरे ॥२॥ तस्मादेनःपदमेतत् वसुबन्धोरामिषगृद्धस्व गृद्धस्येवाप्रेक्ष्यकारिणः, अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुंचनाद्युपदेशे शास्तुः कुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासम्भवोऽत्यन्त| मेव शासितरि, ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरणोपायत्वेन तपो देशितं कुतोऽवद्यप्राप्तिरप्रमत्तस्येति, अमदाय्यपि श्रद्धाशच्यादिगुणसमन्वितोऽप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधूद्देशेनाकृताकारिताननुनमतं, ग्रहीताऽप्यनुवृत्त्या गृह्णाति, कुतस्तत्रावद्येन योगोऽन्नदायिनो, दानकाल एव च कर्मनिर्जरणादिफलामिनिर्वृत्तेः, विसूचिका तु भोक्तुराप्तविहि| ताचारपरितमितादिभोजिनो जन्मान्तरोपात्ताशुभकर्मापेक्षा न दातुर्दोषमावहति, विहिताऽऽचारोल्लङ्घनभोजिनोऽपि स्वकृतकर्मविपाक एवासाविति नास्त्यणीयानपि दातुरप्रमत्तत्वाद्दोषः, अज्ञानं विसूचिकायाः प्रमाद इति चेद्दात्रा खानस्य दानकाल एव त्यक्तत्वात् , परिगृहीतेन हि परण्यापत्तिः प्रमत्तस्य दोपवतीति,यश्चावाचि-मातुर्गों दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्यु
Smplim MINDHINDHIRECmiumHMIOCOMHDHES
स्वागषमोहेनापि भगवता समक्षणाय ददाति न्याय्यं, साधूदेशनातः , विसूचिका
॥३०७॥
||३०७॥
I
ROHI
Jan Education internation
For Personal & Private Use Only
www.jainelibrary.org