SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ जहिंसा लक्षणं हरि ७ अध्या० तु विरतिहेतुकैव, पुण्यं च विरतिहेतुकमेव भूयसा, न हि पापाश्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति, एषाप्यविरतिM मोहमनेकभेदमजहती प्रमादमेवास्कन्दति ॥ प्रमत्तयोगाच्च प्राणातिपाताधवद्यमिति व्यवस्थिते यदुच्यते परेण 'असंचिन्त्य भ्रान्त्या वा मारणं नावद्यहेतुक'मित्यत्र प्रतिविधीयते-असंचिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्यादृष्टेरभावः सुगतशिष्याणां, यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति संचिन्त्य, अथैवं मन्येथाः तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति,एवं तर्हि रज्जुबुद्धथा दन्दशूकं कल्पयतः कथं न हिंसा ?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यान्मिथ्यादर्शनमेतदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति, अथ संशयहेतुस्वान्मिथ्यादर्शनमवद्यकारणम् , एवं तर्हि निश्चितधियः सांख्यादेरिदमेव तच्चमिति नावद्यं स्यात् , संसारमोचकगलकर्त्तकयाज्ञिकप्रभृतीनां च प्राणवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमित्येवं चासंचेतयता नावा स्यादन्याभिसन्धित्वात ,अथैवं मन्वीथाः -संचेतयन्त्येव ते प्राणिनो वयं हनामेति, सत्यमेतत् , किन्तु नैवं चित्तोत्पादो हन्यमानेष्वेतेष्वधर्मो भवतीति, संविद्रते च स्फुटमेव सौगताः प्रमादारम्भयोरवश्यंभावी प्राणवध इति, तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवमविधाय तेषामवीचिनरकगमनकारणमनन्तकमबुद्धित्वादेव न स्यात् , इप्यते चानन्तकम् , अथ बुद्धोऽयमित्येवंविधबुद्धेरपि संशयितस्याश्रद्दधतश्च संचेतयतो भवेदानन्तर्यकम् , एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात् । यतस्ते विदन्त्याहतानामवनिदहनपवनजलवनस्पतयः प्राणिनः, अथैवमारेकसे बुद्धोऽयमिति संज्ञानमात्रेण सांख्यादिरपि चेतयत्येव, एवं तर्हि संज्ञामात्रेण संचेतयतः कल्पाकारमपि शुद्धनामानं प्रत आनन्तर्यकं स्यात् , तथा मातापित्रद्वधस्तूपभेदानन्तर्येष्वपि योज्य, पालस्य किल याँस्तानवचेतयतो बुद्धाय ॥३०६॥ ||३०६॥ Jan Education n ational For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy