SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ देवसितिः श्रीतस्वार्थहरि० ४ अध्या० शेषाणां पायोने इति ॥४-३१ ॥ सूत्रम् ।। समुदायार्थः प्रकटः, अवयवार्थमाह-'शेषाणा'मित्यादि (११४-४) शेषा दक्षिणार्धापतिभ्यः उत्तराधिपतयः तेषा भवनवासेष्वधिपतीनां भृतादीनां वे पल्योपमे पादोने चतुर्थभागोने परा स्थितिर्भवतीति पूर्ववत्, केवलं शेषा उत्तराधिपतय इति ॥ एवं सामान्येन तदभिधाय विशेषेणायुारमाह असुरेन्द्रयोः सागरोपममधिकं चेति ॥ ४-३२ ॥ सूत्रम् ॥ समुदायार्थः प्रकटः, अवयवार्थ त्वाह-'असुरेन्द्रयो रित्यादिना (११४-७), असुरेन्द्रयोः पुनः दक्षिणा धिपत्यूत्तरार्धाधिपत्योश्चमरपलिसंज्ञयोः किमित्याह-यथासंख्यं सागरोपममधिकं च कियतापि परा स्थितिर्भवतीति पूर्ववत् ॥ | मागरोपमस्थितिमाधान व्यन्तरज्योतिष्को विहायेदमाह सौधर्मादिषु यथाक्रममिति ॥ ४-३३ ॥ सूत्रम् ॥ ____एतद् व्याचष्टे-'सौधर्ममादिमित्यादिना (११४-१०) सौधर्म कल्पनादिं कृत्वा सर्वार्थसिद्धतिमानान्तानां यथाक्रममिति |ऊर्च परा उत्कृष्टा स्थितिर्वक्ष्यते ॥ एनामेवाह सागरोपमे इति ॥४-३४ ॥ सूत्रम् ॥ एतद् ब्याचष्टे-'सौधर्म'त्यादिना (११४-१२) सौधर्म कल्पे प्रागुपन्यस्ते देवानामिन्द्रसामानिकादीनां परा उत्कृष्टा| स्थिति मागरोपमे इति ॥ ॥२.८॥ ॥२०८॥ Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy