________________
देवसितिः
श्रीतस्वार्थहरि० ४ अध्या०
शेषाणां पायोने इति ॥४-३१ ॥ सूत्रम् ।। समुदायार्थः प्रकटः, अवयवार्थमाह-'शेषाणा'मित्यादि (११४-४) शेषा दक्षिणार्धापतिभ्यः उत्तराधिपतयः तेषा भवनवासेष्वधिपतीनां भृतादीनां वे पल्योपमे पादोने चतुर्थभागोने परा स्थितिर्भवतीति पूर्ववत्, केवलं शेषा उत्तराधिपतय इति ॥ एवं सामान्येन तदभिधाय विशेषेणायुारमाह
असुरेन्द्रयोः सागरोपममधिकं चेति ॥ ४-३२ ॥ सूत्रम् ॥ समुदायार्थः प्रकटः, अवयवार्थ त्वाह-'असुरेन्द्रयो रित्यादिना (११४-७), असुरेन्द्रयोः पुनः दक्षिणा धिपत्यूत्तरार्धाधिपत्योश्चमरपलिसंज्ञयोः किमित्याह-यथासंख्यं सागरोपममधिकं च कियतापि परा स्थितिर्भवतीति पूर्ववत् ॥ | मागरोपमस्थितिमाधान व्यन्तरज्योतिष्को विहायेदमाह
सौधर्मादिषु यथाक्रममिति ॥ ४-३३ ॥ सूत्रम् ॥ ____एतद् व्याचष्टे-'सौधर्ममादिमित्यादिना (११४-१०) सौधर्म कल्पनादिं कृत्वा सर्वार्थसिद्धतिमानान्तानां यथाक्रममिति |ऊर्च परा उत्कृष्टा स्थितिर्वक्ष्यते ॥ एनामेवाह
सागरोपमे इति ॥४-३४ ॥ सूत्रम् ॥ एतद् ब्याचष्टे-'सौधर्म'त्यादिना (११४-१२) सौधर्म कल्पे प्रागुपन्यस्ते देवानामिन्द्रसामानिकादीनां परा उत्कृष्टा| स्थिति मागरोपमे इति ॥
॥२.८॥
॥२०८॥
Jan Education International
For Personal Private Use Only