SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थ हरि० ४ अध्या० एशानादिस्थितिः अधिके चेति ॥४-३५ ॥ सूत्रम् ॥ एतद् व्याचष्टे-'ऐशान' इत्यादिना (११४-१४) यथाक्रमं ग्रहणात् ऐशाने कल्पे द्वे सागरोपमे अधिक कियताऽपि परा स्थितिर्भतीति । 'सनत्कुमार' इत्यादि निगदसिद्धं यावत् सर्वार्थसिद्धे अजघन्योत्कृष्टा त्रयस्त्रिंशदिति, नवरं नवसु ilोवेयकेष्विति विभक्त्यलोपः सूत्रे एकैकेनाधिकानीति नियतविषयनियमार्थः, विजयादिष्विति तु यधिकसंख्यानियमार्थः, | सर्वार्थसिद्ध इति चाजघन्योत्कृष्टसंख्यानियमार्थ इति, आरणाच्युतादिति कृतैकवद्भावो निर्देशः, आरणोपलक्षितो वा इतिकृत्वा ॥ 'अत्राहे'त्यादि (११६-३) सम्बन्धग्रन्थः, मनुष्यतिर्यग्यानीनां किमित्याह-परापरे जघन्योत्कृष्टे स्थिती व्याख्याते 'नृस्थिती इत्यादिना प्राक्, अधौपपातिकानां नारकदेवानां किमेकैव परा स्थितिः, परापरे न विद्यते स्थिती इति, अत्रोच्यते अपरा पल्योपममधिकं चेति ॥ ४-३९ ॥ सूत्रम् ॥ निगद सिद्धमेव, एवं सागरोपमे इति ॥४-४०॥ सूत्रम् ॥ एतद् व्याचष्टे-सनत्कुमारे कल्पे तृतीये अपरा जघन्या स्थितिः, द्वे 'सागरोपमे' इति ॥ अधिके चेति || ४-४१॥ सूत्रम् ।। १ सप्त सनत्कुमारे (३६) विशेषत्रिसप्तदशैकादशत्रयोदशपश्चदशमिरधिकानि च (३७) आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रेवेयकेषु विजयादिषु सर्वार्थ सिद्धे च (३८) ॥२०॥ ॥२०९।। Jan Education Internation For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy