SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीस्वार्थहरि० 1198 11 Jain Education International सूत्रोक्तक्षयोपशमहेतुः पतिधस्तियङनराणामवधिरिति सूत्रसमुदायार्थः, अवयवार्थ त्वाह भाष्यकारः अवयवोलिंगितेन, तत्र 'यथोक्तनिमित्त' मिति (पृ. २२-१२) यथोक्तं निमित्तं यस्य स तथा भवोऽप्युक्तमेव निमित्तमिति तद्व्यावृत्यर्थमाह- 'क्षयोप| शमनिमित्त इत्यर्थः ' क्षयोपक्षमः पूर्ववत् स निमित्तं यस्य स तथा क पुनरिदमुक्तं निमित्तं ?, अधिकारे ज्ञानाज्ञानदर्शन( दानादि) लब्धयः इत्यत्र य इहावधिशब्दः प्रकृतज्ञानविशेषणमिति । एतदाह- 'तदेनदि 'त्यादि, तदिति पुरस्ताद्यदादिष्टं तत् अवधिज्ञानं, किम्भूतमित्याह-क्षयोपशमनिमित्तं, नेतरत् भवप्रत्ययिकम्, (किमिति) आह- 'पड़िधं भवति' क्षयोपशमस्य षड्विधत्वात् केषामित्याह- 'शेषाणा 'मिति, एतदेव व्याचष्टे - 'शेषाणा' मित्यादिना, शेषाणामित्युपर्युक्तवर्जितानां, उपर्युक्ताच नारकदेवा इत्याह- 'नारकदेवेभ्यः शेषाणा' मिति, ते च नान्य इत्याह- ' तिर्यग्योनिजानां मनुष्याणां च' चशब्द एतेषामेव गर्भजत्वादिविशेषणार्थः, तदन्येषामवधिज्ञानायोगात्, तथैतत् षडिधमुपाधिभेदात्, तथा चाह- 'अवधिज्ञाने' त्यादिना, अवधिज्ञानस्य-प्रागुक्तखरूपस्यावरणीयम् - आच्छादकं यत् कर्म - भास्करस्येवाश्रादि तस्य क्षयोपशमाभ्याम् उक्तस्वरूपाभ्यां समुदिताभ्यामेव, नकॅकस्मात् क्षयादेः, भवत्यवधिविज्ञानं, 'षड़िधं' पद्मकारं, 'तद्यथे 'ति प्रकारोपन्यासार्थः, 'अनानुगामिक'मित्यादि, उपन्यस्य चार्थं कथयति - 'नात्रे' त्यादिना, 'तत्र'तेषु षट्सु 'अनानुगामिकं' अनुगच्छत्यवश्य मनुगामि तदेवानुगामिकमांद्यथं अनुगमप्रयोजनं वा अनुगामिकं तस्य प्रतिषेधेऽनानुगामिकमिति, अर्थमस्य भावयति- 'यत्रे' त्यादिना, यत्र क्षेत्रे प्रतिश्रयस्थानादौ ' स्थितस्ये 'ति कायोत्सर्गक्रियादिपरिणतस्य' उत्पन्नम् उद्भूतं भवति, तेन चोत्यनेन यावत्तस्मात् स्थानात् न निर्याति तावजानात्यर्थान् ततः प्रक्रान्त (च्युत) स्य- स्थानान्तरवर्त्तिनः 'प्रतिपतति' नश्यति, कथमित्र १, उच्यते- 'प्रइनादेश For Personal & Private Use Only शेषावधिः ।। ७९ ।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy