SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ C श्रीतस्वार्थ हरि. ८ अध्या० पिंडप्रकृतयः | त्यादि, एकं प्रथममिन्द्रियं जातिः-सामान्यं तदेव नाम, एवं द्वीन्द्रियजातिनामादिचतुष्टयमपि वाच्यं, एकेन्द्रियजातिनामकर्मोदयात् एकेन्द्रिय इति व्यपदिश्यते, एकेन्द्रियसंज्ञाव्यपदेशनिमित्तं एकेन्द्रियजातिरिति सामान्यं, पृथिव्यादिभेदेष्वन्वयित्वात् , एकेन्द्रियजातिनामान्तरेणैकेन्द्रियसंज्ञाया अभाव एव स्यात् , एकेन्द्रियादिजातयोपि पिण्डप्रकृतय एव, पृथिवीकायिकादिभेदापेक्षया, तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम, पृथिव्येव कायः २ स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम, पृथिवीकायिकजातिनामकर्मोदयात् पृथिवीकायिकव्यपदेशः, एवं शेषाणि, तत्र पृथिवीका|यिकजातिनामानेकविधं अनेन पुनरपि पृथिवीकायिकजातिनाम्नः पिण्डप्रकृतित्वं दर्शयति, तद्यथेत्यादि निर्दिशति, शुद्धपृथबीत्यादिना निर्दिशति । उपक्केदः-हरतनुकः भूमेनिर्गत्य तृणाग्रादिस्थितः, शेषा गतार्था भेदाः। तेजस्कायिकादि गतार्थ सर्व, | एवं द्वित्रिचतुःपंचेन्द्रियनामानि शंखशुक्तिकाद्युपदिकापिपीलिकादिभ्रमरसरटादितिर्यङ्मनुष्यादिभेदेन वाच्यानां । | · शरीरनामोत्तरप्रकृतयः पंच, तत्प्रतिपादनायाह-शरीरनामेत्यादि, (१७५-५) असारस्थूलवर्गणानिर्मापितमौदारिकशरीरं, तत्प्रायोग्यपुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते, विचित्रशक्तिकद्रव्यनिर्मापित बैक्रिय तद्योग्यपुद्गलादानकारणं | यत्तत् कर्म तक्रियशरीरनामाभिधीयते, कारणे कार्योपचारात् , प्रयोजनप्रसाधनायाऽऽहियत इत्याहारकं शरीरं, शेषं पूर्ववत् , तेजोगुणद्रव्यारब्धमुष्णगुणमाहारपरिपाचनक्षम तैजःशरीरं,शेषं पूर्ववत् , कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसव|नसमर्थमंकुरादीनां बीजमिव कार्मणं शरीरं,इयं चोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदयभूतादिति । अंगोपांगेत्यादि,अंगानि उपांगानि(अंगोपांगानि)च यस्य कर्मण उदयानिय॑न्ते तदंगोपांगनाम, त्रिविधमौदारिकवैक्रियाहारकभेदात् ,तत्रां ||३९०॥॥ | ॥३९ ॥ N Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy