SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्रीतार्थहरि० ८ अध्या० ॥३९१ ॥ Jain Education International गान्यष्टावुरशिरः पृष्ठमुदरं करौ पादौ च उपांगानि स्पर्शनमस्तिष्कादीनि, अष्टानामंगानामेकैकस्योपाङ्गमनेकप्रकारं तत्र शिरोद्रव्य| मधिकृत्य प्रत्यंगानि भाष्यकृत् पपाठ- मस्तिष्कं - मस्तुलुंगः शिरोंगस्यारंभकोऽवयवस्तथा कपालादयः स्पर्शनादयश्च, ननु च धातुमध्ये अधीतं मस्तिष्कं नांगं न प्रत्यङ्गमिति, कपालादिवत् आरम्भकत्वात् मस्तिष्कमपि उपांगं शिरसोऽवसेयं, एवमुरःप्रभृत्यंगानामध्ये | कैकस्य वाच्यान्युपांगानि, ज्वलनजलानिलवसुधावनस्पतिवर्जजीवेषु संभवंति, जातिर्लिंगाकृतिव्यवस्थानियामकं निर्माणनाम (१७५-१५) जातिरेकेन्द्रियादिलक्षणा पंचधोक्ता तस्यां जातौ लिंगव्यवस्थां आकृतिव्यवस्थां तां नियमयति यत् लिंगं स्त्रियाः | पुंसो नपुंसकस्य च यदसाधारण आकारः आकृतिरवयवरचना तां च निर्मापयति निर्माणं एतदुच्यते, एतदुक्तं भवति - सर्वजीवानामात्मीयात्मीयावयवविन्यासनियमकारणं निर्माणं कलाकौशलो पेतवर्द्धकिवत् । सत्यां प्राप्तावित्यादि, शरीरनामकर्मोदयाद् गृहीतेषु | गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणमितेष्वपि परस्परमवियोगलक्षणं यदि बंधननाम काष्ठजतुवत् न स्यात् तस्मात्ततो वालुकापुरुषवद्विघटेरन् शरीराणि, तदेतेन भाष्येण प्रतिपादितं, औदारिकादिभेदाच्च पंचधा, न चेदं प्रकृत्य न्तरं नामकर्म्मणः, संघातप्रकृतिस्वरूपनिरूपणायेदमाह बद्धानामपि चेत्यादि, बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन | पुद्गलरचनाविशेषः संघातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्म्मण उदयादौदारिकादितनुविशेषरचना भवति तत् संघा| तनामकर्म्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गलविपाकीत्युच्यते तच्चौदारिकादिभेदात् पंचधा, परस्परविभिन्नलेप्यकरचना| विशेषवच्छरीरपरिणाम एवेत्युपलक्ष्यते स चैवंविधः कर्म्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्श्रेयः पुरुषयोषिद्गवादि| लक्षणो नानाशरीरभेदो नैव संभाव्येत संघात विशेषकर्माभावात् कारणानुविधायि च कार्य लोके प्रतीतं, संघातविशेषादेव हि For Personal & Private Use Only पिंड प्रकृतयः ।। ३९१ ।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy