SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ८ अभ्या० | पुरुषस्त्र्यादि वा शरीरलक्षणो विभागेन व्यपदेशः, अपिशब्दः संभावनार्थः, सत्येव बन्धननाम्नि न स्याद्विशेषः, संघातविशेषजनक श्रीतच्चार्थ पिंडहरि० प्रचयविशेषात् संघातनाम संघातविशेषस्य जनकमिति शेषलक्षणा पष्ठीति नास्ति समासप्रतिषेधः, स तु प्रतिपदविहितायाः प्रकृतयः पष्ठयाः प्रतिषेधः, प्रचयविशेषादिति,प्रचयविशेषात् पुद्गलानां विन्यासः पुरुषस्त्रीशरीरादिकस्तत्सङ्घातनामकर्मनिमित्तकः, यनिमित्तकश्च विन्यासः तत् संघातनाम,तत् प्रसिद्धोदाहरणेन भावयमाह-दारुमृपिंडायःपिंडसंघातवदिति,बन्धानुलोम्याधयः पिण्डग्रहणं कृतं, दारुमृदयःपिंडवदिति दुरुच्चरं स्यात् , अयोदारुमृपिंडवदिति किं न कृतं ?, अपूतिवचनाः खल्वाचार्याः सकृद्विधायR कान निवर्तते,दारुपिंडवत्मृपिण्डवदयःपिण्डवचेति रष्टान्तत्रय,सुलभत्वात् प्रतिपत्तुश्वातिशायिकप्रबोधहेतुत्वात् ,दार्बयबसंघातो दारु-IM पिण्डः, एवं मृदवयवसंघातो मृपिंडः, तथाऽयसोऽवयवानां संघातोऽयःपिण्डः, एवमौदारिकादिशरीरयोग्यपुद्गलाश्चेतनेनात्मसा-10 कृताः संघातनामकर्मोदयात् परस्परं संहताः सनिष्ठन्ति इति ॥ | संस्थाननामस्वरूपाख्यानायाह-संस्थाननाम पड़िधं इति (१७५-१२) संस्थितिः संस्थानमाकारविशेषः, तच्चेह बद्धसंहतेषु संस्थानविशेषो यस्य कर्मण उदयाद्भवति तत् संस्थाननाम, षट्प्रकार, तयथेत्यनेन पडपि नामग्राहमाचष्टे,समचतुरभनामेत्यादि। समं च तच्चतुरस्रं चेति समचतुरस्र, यतस्तत्र मानोन्मानप्रमाणमन्यूनाधिकमंगोपांगानि चाधिकृतावयवानि, अध ऊवं तिर्यक् च |तुल्यं, स्वांगुलाष्टशतोच्छ्रायांगोपांगयुक्तं युक्तिनिर्मितलेप्यकबद्वान्यग्रोधपरिमण्डलनाम्नस्तु नामेरुपरि सर्वावयवाः समचतुरश्रर्स संस्थानलक्षणाविसंवादिनः अधस्तात् पुनरुपरितनभागानुरूपास्तस्य नावयवा इति, अत एव न्यग्रोधपरिमण्डलं तदुच्यते, न्यग्रोधाक- IR॥३९२॥ मातित्वात् ,न्यग्रोधपरिमण्डलमुपरि विशालाकारवत्वादिति,सादिनामस्वरूपं तु नाभेरधः सर्वावयवाः समचतुरस्रलक्षणाविसंवादिन उप-MI ३९२॥ Jan Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy