SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थहरि० ९ अध्या० ॥४६७॥ Jain Education International दर्शन मोहान्तराययोरदर्शनाला भौ ।। ९-१४ ॥ सूत्रम् ॥ दर्शनमोहः - अनन्तानुबंधिनो मिथ्यात्वादि, तत्र च यथासंख्यमिति तत् क्रमेण, दर्शनमोहे दर्शनपरीपहः लाभान्तराये | चालाभपरीपहः, अदर्शनं- अश्रद्धानं देवादिसद्भावविषयं अतो मिध्यात्वानुबंधात् दर्शनमोहतः स इति । चारित्रमोहे नाग्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ।। ९-१५ ।। सूत्रम् ।। दर्शनमोहनजे शेषं चारित्रमोहनीयं, चारित्रं-मूलोत्तरगुणसंपत्तिः मोहात्तत्पराङ्मुखत्वाच्चारित्र मोहनीयं, तदुदये सति नाश्यादयः सप्त परीषहा भवंति, नाग्यात् जुगुप्सोदयात् अरत्युदयादरतिः वेदोदयात् स्त्रीपरीषहः निषद्यास्थानासेवित्वं तु भयोदयात् क्रोधोदयादाक्रोशपरीषहः मानोदयाद् याच्ञा परीषहः लोभोदयात् सत्कारपरीषह इति, वेदनीये शेषाः । ९ - १६ ।। सूत्रम् ।। वेदनीयकम्मोंदये शेषाः एकदश परीषहाः संपतंति कुतः शेषाः, (१६७-१७) उपर्युक्तेभ्योऽन्ये शेषाः, के पुनरुक्ताः १, प्रज्ञाज्ञानअदर्शननाम्यादयः, एभ्यः शेषाः केवलिनि ते संभवंति, एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशक| चर्याशय्यावधरोगतृणस्पर्शमलपरीपहाख्या इति, एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः बादरसंपरायात् सर्वे भवंति, परतस्तु | नेयंतः, तत् किमेते कदाचित् सर्वेऽप्ये कस्य जन्तोयौगपद्येन संभवंति न वा संभवतीत्याह-एकादयो भाज्या युगपदेकान्नविंशतेः ।। ९-१७ ॥ सूत्रम् ॥ एषा द्वाविंशतिः परीषहाणामित्यादि (१९८-२) भाष्यं, एकादय इति तद्गुणसंविज्ञानो बहुब्रीहिः, अथवैकशेषः, एकश्चा For Personal & Private Use Only परीपहाणां कर्मस्य वतारः ॥४६७॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy