________________
श्री तत्वार्थहरि० ९ अध्या०
॥४६७॥
Jain Education International
दर्शन मोहान्तराययोरदर्शनाला भौ ।। ९-१४ ॥ सूत्रम् ॥
दर्शनमोहः - अनन्तानुबंधिनो मिथ्यात्वादि, तत्र च यथासंख्यमिति तत् क्रमेण, दर्शनमोहे दर्शनपरीपहः लाभान्तराये | चालाभपरीपहः, अदर्शनं- अश्रद्धानं देवादिसद्भावविषयं अतो मिध्यात्वानुबंधात् दर्शनमोहतः स इति ।
चारित्रमोहे नाग्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ।। ९-१५ ।। सूत्रम् ।। दर्शनमोहनजे शेषं चारित्रमोहनीयं, चारित्रं-मूलोत्तरगुणसंपत्तिः मोहात्तत्पराङ्मुखत्वाच्चारित्र मोहनीयं, तदुदये सति नाश्यादयः सप्त परीषहा भवंति, नाग्यात् जुगुप्सोदयात् अरत्युदयादरतिः वेदोदयात् स्त्रीपरीषहः निषद्यास्थानासेवित्वं तु भयोदयात् क्रोधोदयादाक्रोशपरीषहः मानोदयाद् याच्ञा परीषहः लोभोदयात् सत्कारपरीषह इति,
वेदनीये शेषाः । ९ - १६ ।। सूत्रम् ।।
वेदनीयकम्मोंदये शेषाः एकदश परीषहाः संपतंति कुतः शेषाः, (१६७-१७) उपर्युक्तेभ्योऽन्ये शेषाः, के पुनरुक्ताः १, प्रज्ञाज्ञानअदर्शननाम्यादयः, एभ्यः शेषाः केवलिनि ते संभवंति, एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशक| चर्याशय्यावधरोगतृणस्पर्शमलपरीपहाख्या इति, एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः बादरसंपरायात् सर्वे भवंति, परतस्तु | नेयंतः, तत् किमेते कदाचित् सर्वेऽप्ये कस्य जन्तोयौगपद्येन संभवंति न वा संभवतीत्याह-एकादयो भाज्या युगपदेकान्नविंशतेः ।। ९-१७ ॥ सूत्रम् ॥
एषा द्वाविंशतिः परीषहाणामित्यादि (१९८-२) भाष्यं, एकादय इति तद्गुणसंविज्ञानो बहुब्रीहिः, अथवैकशेषः, एकश्चा
For Personal & Private Use Only
परीपहाणां कर्मस्य
वतारः
॥४६७॥
www.jainelibrary.org