________________
हरि०
प्रतिपन्नस्तस्मिन् सूक्ष्मसम्परायसंयतेऽमी चतुर्दशपरीपहाः संभवंति उदयमासादयंतीतियावत् छद्म-आवरणं तत्र स्थितः छद्मस्थ:श्रीतत्वार्थ-10 सावरणज्ञान इति, वीतो-गतो रागः सकलमोहोपशमात् समस्तमोहक्षयाच्च, यत्प्रक्रमेणकादशद्वादशगुणस्थानवर्तिनौ संयतौ परिण
परीपहाणां
गुणस्थाना९ अध्या ोते, छमस्थवीतरागसामान्याच्चैकवचनं, सूक्ष्मसंपरायश्च छद्मस्थवीतरागश्चेति द्वन्द्वः, तयोश्चतुर्दशेति भाष्यं, परिपठिताः परीपहाः |
वतार क्षुदादयो मलावसानाः।। भवस्थस्य केवलिनः शेषकर्मकारणाभावाद्वेदनीयसंभवाच्च तदाश्रया एव परीषहा भवतीत्याह
एकादश जिने ॥९-११॥ सूत्रम् ॥ एकादशैव परोषहाः। पूर्वोक्तचतुर्दशमध्यादपनीय अमून् प्रज्ञादीन् अलामाख्यास्त्रीन् एकादश शेषा भवंति वेदनीयका|श्रयाः, जितेषु मोहपुरस्सरेषु ज्ञानदर्शनावरणान्तरायेषु क्षयमात्यंतिकमुपगतेषु, घातिकर्मसत्पन्नसकलज्ञेयग्राहिनिरावरणज्ञानो जिनः | केवलीतियावत् , तत्रान्त्योपान्त्ययोर्गुणस्थानयोर्जिनत्वं तत्र संभवः ॥ सर्वेषां परीपहकारणानामुदयसंभवमंगीकृत्याह
बादरसम्पराये सर्वे ॥९-१२॥ सूत्रम् ॥ बादर:-स्थूलः सम्परायः-कपायस्तदुदयो यस्यासौ बादरसम्परायसंयतः, स च मोहनीयप्रकृतीः काश्चिदुपशमयतीति उपशमकः काश्चित् क्षपयतीति क्षपकः, तत्र सर्वेषां द्वाविंशतेरपि क्षुदादीनां परीषहाणामदर्शनान्तानां संभव इति ॥ उक्ता गुणस्थानेषु यथासंभवं ।
| परीषहाः, सम्पति कर्मप्रकृतिध्वन्तर्भावकथनायाह॥४६६।। ज्ञानावरणे प्रज्ञाज्ञाने ॥ ९-१३ ॥ सूत्रम् ॥
॥४६६॥ प्रज्ञापरीषहः अज्ञानपरीषहश्च ज्ञानावरणे भवतः, ज्ञानावरणक्षयोपशमात् प्रज्ञा ज्ञानं च, सत्येव हि ज्ञानावरणे तदुद्भवतः।
Jon Education traernational
For Personal Private Use Only
www.jainelibrary.org