SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ हरि० प्रतिपन्नस्तस्मिन् सूक्ष्मसम्परायसंयतेऽमी चतुर्दशपरीपहाः संभवंति उदयमासादयंतीतियावत् छद्म-आवरणं तत्र स्थितः छद्मस्थ:श्रीतत्वार्थ-10 सावरणज्ञान इति, वीतो-गतो रागः सकलमोहोपशमात् समस्तमोहक्षयाच्च, यत्प्रक्रमेणकादशद्वादशगुणस्थानवर्तिनौ संयतौ परिण परीपहाणां गुणस्थाना९ अध्या ोते, छमस्थवीतरागसामान्याच्चैकवचनं, सूक्ष्मसंपरायश्च छद्मस्थवीतरागश्चेति द्वन्द्वः, तयोश्चतुर्दशेति भाष्यं, परिपठिताः परीपहाः | वतार क्षुदादयो मलावसानाः।। भवस्थस्य केवलिनः शेषकर्मकारणाभावाद्वेदनीयसंभवाच्च तदाश्रया एव परीषहा भवतीत्याह एकादश जिने ॥९-११॥ सूत्रम् ॥ एकादशैव परोषहाः। पूर्वोक्तचतुर्दशमध्यादपनीय अमून् प्रज्ञादीन् अलामाख्यास्त्रीन् एकादश शेषा भवंति वेदनीयका|श्रयाः, जितेषु मोहपुरस्सरेषु ज्ञानदर्शनावरणान्तरायेषु क्षयमात्यंतिकमुपगतेषु, घातिकर्मसत्पन्नसकलज्ञेयग्राहिनिरावरणज्ञानो जिनः | केवलीतियावत् , तत्रान्त्योपान्त्ययोर्गुणस्थानयोर्जिनत्वं तत्र संभवः ॥ सर्वेषां परीपहकारणानामुदयसंभवमंगीकृत्याह बादरसम्पराये सर्वे ॥९-१२॥ सूत्रम् ॥ बादर:-स्थूलः सम्परायः-कपायस्तदुदयो यस्यासौ बादरसम्परायसंयतः, स च मोहनीयप्रकृतीः काश्चिदुपशमयतीति उपशमकः काश्चित् क्षपयतीति क्षपकः, तत्र सर्वेषां द्वाविंशतेरपि क्षुदादीनां परीषहाणामदर्शनान्तानां संभव इति ॥ उक्ता गुणस्थानेषु यथासंभवं । | परीषहाः, सम्पति कर्मप्रकृतिध्वन्तर्भावकथनायाह॥४६६।। ज्ञानावरणे प्रज्ञाज्ञाने ॥ ९-१३ ॥ सूत्रम् ॥ ॥४६६॥ प्रज्ञापरीषहः अज्ञानपरीषहश्च ज्ञानावरणे भवतः, ज्ञानावरणक्षयोपशमात् प्रज्ञा ज्ञानं च, सत्येव हि ज्ञानावरणे तदुद्भवतः। Jon Education traernational For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy